Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 6, 15.0 syonam āviśatu na iti sikatāḥ saṃbhṛtya nidadhāti //
BaudhŚS, 16, 25, 3.3 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 1.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //