Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyāraṇyaka
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Harivaṃśa
Garuḍapurāṇa
Tantrāloka

Atharvaveda (Paippalāda)
AVP, 1, 77, 3.1 aṃhomuce pra bhare manīṣām ā sutrāmṇe sumatim āvṛṇānaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
Mānavagṛhyasūtra
MānGS, 1, 5, 6.0 tacchaṃyor āvṛṇīmaha iti mārjayitvā vāsāṃsy utsṛjyācāryān pitṛdharmeṇa tarpayanti //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
Taittirīyāraṇyaka
TĀ, 3, 1, 1.2 tacchaṃ yor āvṛṇīmahe /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 9.0 tacchaṃ yor āvṛṇīmaha ity ekā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 9.0 tacchaṃ yor āvṛṇīmaha ity ekā //
Ṛgveda
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 4, 1, 20.2 agnir devānām ava āvṛṇānaḥ sumṛᄆīko bhavatu jātavedāḥ //
ṚV, 6, 15, 9.2 yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava //
ṚV, 8, 13, 21.1 yadi me sakhyam āvara imasya pāhy andhasaḥ /
ṚV, 8, 19, 30.2 yasya tvaṃ sakhyam āvaraḥ //
ṚV, 8, 83, 4.2 vāmaṃ hy āvṛṇīmahe //
ṚV, 10, 33, 4.1 kuruśravaṇam āvṛṇi rājānaṃ trāsadasyavam /
Harivaṃśa
HV, 30, 4.1 amarair āvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṃkṛtam /
Garuḍapurāṇa
GarPur, 1, 69, 14.1 payodharākrāntivilambinamrair ghanair navair āvriyate 'ntarikṣam /
Tantrāloka
TĀ, 8, 181.2 madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate //