Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 21, 11.2 na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ //
Rām, Bā, 45, 21.2 aśucir devi suptāsi pādayoḥ kṛtamūrdhajā //
Rām, Ay, 25, 7.1 supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale /
Rām, Ay, 28, 10.2 ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te //
Rām, Ay, 34, 31.1 suptāyās te gamiṣyanti navavarṣāṇi pañca ca /
Rām, Ay, 41, 20.2 svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ //
Rām, Ay, 47, 6.1 dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa /
Rām, Ay, 50, 3.1 sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ /
Rām, Ay, 69, 15.2 hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 81, 12.2 asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me //
Rām, Ay, 82, 3.2 jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati //
Rām, Ay, 82, 13.1 manye sābharaṇā suptā sītāsmiñ śayane tadā /
Rām, Ay, 83, 3.1 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan /
Rām, Ār, 29, 7.2 svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva //
Rām, Ār, 45, 8.1 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana /
Rām, Ār, 69, 26.2 tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ //
Rām, Ki, 9, 5.1 sa tu supte jane rātrau kiṣkindhād vāram āgataḥ /
Rām, Ki, 11, 34.1 yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam /
Rām, Ki, 19, 27.1 supteva punar utthāya āryaputreti krośatī /
Rām, Ki, 37, 21.2 sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate //
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 4, 10.2 dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti //
Rām, Su, 7, 31.2 krīḍitvoparataṃ rātrau suṣvāpa balavat tadā //
Rām, Su, 7, 45.2 haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām //
Rām, Su, 7, 48.2 bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ //
Rām, Su, 7, 59.2 ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ //
Rām, Su, 8, 11.2 suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ //
Rām, Su, 8, 12.1 śuśubhe rākṣasendrasya svapataḥ śayanottamam /
Rām, Su, 8, 19.2 mandarasyāntare suptau mahāhī ruṣitāviva //
Rām, Su, 8, 37.1 kācid aṃśaṃ pariṣvajya suptā kamalalocanā /
Rām, Su, 8, 39.2 paṇavena sahānindyā suptā madakṛtaśramā //
Rām, Su, 8, 43.2 upagūhyābalā suptā nidrābalaparājitā //
Rām, Su, 8, 45.2 nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva //
Rām, Su, 9, 2.1 na rāmeṇa viyuktā sā svaptum arhati bhāminī /
Rām, Su, 9, 26.2 parasparaṃ samāśliṣya kāścit suptā varāṅganāḥ //
Rām, Su, 9, 27.2 upagamyābalā suptā nidrābalaparājitā //
Rām, Su, 34, 42.1 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ /
Rām, Su, 60, 12.2 harayo madhunā mattāḥ kecit suptā mahītale //
Rām, Su, 65, 3.1 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā /
Rām, Su, 65, 4.1 paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja /
Rām, Su, 65, 6.2 bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa //
Rām, Yu, 5, 9.1 avagāhyārṇavaṃ svapsye saumitre bhavatā vinā /
Rām, Yu, 14, 1.1 tasya rāmasya suptasya kuśāstīrṇe mahītale /
Rām, Yu, 20, 18.1 kathaṃ svapiti jāgarti kim anyacca kariṣyati /
Rām, Yu, 22, 18.2 sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ //
Rām, Yu, 22, 22.1 atha suptasya rāmasya prahastena pramāthinā /
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 40, 17.2 vasudhāyām imau suptau dṛśyete śalyakāviva //
Rām, Yu, 48, 12.1 nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ /
Rām, Yu, 48, 21.1 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam /
Rām, Yu, 48, 60.1 na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam /
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Rām, Yu, 52, 14.2 sarpaṃ suptam ivābuddhyā prabodhayitum icchasi //
Rām, Yu, 80, 10.2 hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ //
Rām, Yu, 108, 10.2 samutthāsyanti harayaḥ suptā nidrākṣaye yathā //
Rām, Utt, 10, 39.2 svaptuṃ varṣāṇyanekāni devadeva mamepsitam //
Rām, Utt, 80, 13.2 tvaṃ cāśramapade supto vātavarṣabhayārditaḥ //