Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 12, 16.2 tataḥ sumantram āhūya vasiṣṭho vākyam abravīt //
Rām, Bā, 32, 21.1 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ /
Rām, Bā, 59, 11.1 nābhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ /
Rām, Ay, 9, 38.2 candram āhvayamānena mukhenāpratimānanā /
Rām, Ay, 29, 12.2 arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ //
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ay, 52, 1.2 athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt //
Rām, Ay, 85, 10.2 ātithyasya kriyāhetor viśvakarmāṇam āhvayat //
Rām, Ay, 85, 11.1 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca /
Rām, Ay, 85, 14.1 āhvaye devagandharvān viśvāvasuhahāhuhūn /
Rām, Ay, 85, 15.3 sarvās tumburuṇā sārdham āhvaye saparicchadāḥ //
Rām, Ār, 41, 3.1 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau /
Rām, Ki, 1, 21.2 āhvayanta ivānyonyaṃ kāmonmādakarā mama //
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 12, 13.2 gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam //
Rām, Ki, 12, 26.1 āhvayasveti mām uktvā darśayitvā ca vikramam /
Rām, Ki, 14, 3.1 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat /
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 41, 2.1 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam /
Rām, Yu, 17, 15.3 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge //
Rām, Yu, 17, 37.2 tvām āhvayati yuddhāya krathano nāma yūthapaḥ //
Rām, Yu, 22, 6.1 tato rākṣasam āhūya vidyujjihvaṃ mahābalam /
Rām, Yu, 45, 41.3 parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān //
Rām, Yu, 63, 2.1 āhūya so 'ṅgadaṃ kopāt tāḍayāmāsa vegitaḥ /
Rām, Yu, 83, 39.2 anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām //
Rām, Utt, 23, 43.2 gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi //
Rām, Utt, 34, 3.2 gatvāhvayati yuddhāya vālinaṃ hemamālinam //
Rām, Utt, 55, 18.2 āhvayethā mahābāho tato hantāsi rākṣasaṃ //
Rām, Utt, 61, 2.2 lavaṇo raghuśārdūlam āhvayāmāsa cāsakṛt //
Rām, Utt, 61, 33.1 āhūtaśca tatastena śatrughnena mahātmanā /
Rām, Utt, 74, 1.2 dvāḥsthaḥ kumārāvāhūya rāghavāya nyavedayat //
Rām, Utt, 81, 4.2 saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ //
Rām, Utt, 82, 13.1 ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ /