Occurrences

Lalitavistara

Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
LalVis, 3, 5.1 kathaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate /
LalVis, 3, 6.1 kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate /
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 8.1 kathaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate /
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /
LalVis, 3, 13.5 asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṃjñodapādi /
LalVis, 3, 13.6 abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi //
LalVis, 3, 28.64 ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṃ ca tatkulaṃ bhavati yasmiṃścaramaḥ bhaviko bodhisattva utpadyate //
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 7, 86.7 dṛṣṭvā ca punarnaradattaṃ māṇavakamāmantrayate sma yat khalu māṇavaka jānīyā jambudvīpe mahāratnamutpannam /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 8, 11.1 asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṃdarśyamāne dvātriṃśatāṃ devaputraśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /