Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa

Ṛgveda
ṚV, 9, 108, 3.2 amṛtatvāya ghoṣayaḥ //
Mahābhārata
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 151, 25.94 ghoṣayāmāsa nagare draupadyāstu svayaṃvaram /
MBh, 1, 199, 26.5 ghoṣayāmāsa nagare dhārtarāṣṭraḥ sasaubalaḥ /
MBh, 1, 212, 1.193 nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ /
MBh, 3, 58, 8.1 puṣkaras tu mahārāja ghoṣayāmāsa vai pure /
MBh, 4, 32, 47.3 suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 32, 50.2 virāṭasya purābhyāśe dūtā jayam aghoṣayan //
MBh, 4, 62, 10.2 nagare priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 5, 138, 26.2 vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ //
MBh, 14, 69, 20.1 aghoṣayat tadā cāpi puruṣo rājadhūrgataḥ /
MBh, 16, 2, 17.2 aghoṣayaṃśca nagare vacanād āhukasya ca //
MBh, 16, 3, 22.1 aghoṣayanta puruṣāstatra keśavaśāsanāt /
Rāmāyaṇa
Rām, Ki, 55, 17.1 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me /
Rām, Su, 41, 5.2 petur vihaṃgā gaganād uccaiścedam aghoṣayat //
Rām, Su, 51, 16.1 śaṅkhabherīninādaistair ghoṣayantaḥ svakarmabhiḥ /
Rām, Su, 51, 19.2 ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ //
Rām, Su, 56, 132.2 aghoṣayan rājamārge nagaradvāram āgatāḥ //
Rām, Yu, 32, 14.1 ityevaṃ ghoṣayantaśca garjantaśca plavaṃgamāḥ /
Rām, Utt, 6, 39.2 udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te /
Rām, Utt, 18, 17.1 tatastaṃ nirjitaṃ matvā ghoṣayāmāsa vai śukaḥ /
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Divyāvadāna
Divyāv, 8, 319.0 tato vaidyasaṃjñāṃ ghoṣayitvā praviṣṭaḥ //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 275.1 so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ samprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ //
Divyāv, 19, 310.1 sa rājagṛhamapyapattanaṃ ghoṣayitumārabdhaḥ //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Kūrmapurāṇa
KūPur, 1, 20, 22.2 aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ //
Liṅgapurāṇa
LiPur, 1, 102, 17.1 svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat /
Matsyapurāṇa
MPur, 135, 39.1 tārakākhyo jayatyeṣa iti daityā aghoṣayan /
Suśrutasaṃhitā
Su, Utt., 50, 14.2 dehamāyamya vegena ghoṣayatyatitṛṣyataḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 13.2 ghoṣayāmāsa sa tadā pṛthivyāṃ pṛthivīpatiḥ //
Gītagovinda
GītGov, 10, 10.2 rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam //
Hitopadeśa
Hitop, 2, 86.4 iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan //
Kathāsaritsāgara
KSS, 3, 2, 14.2 hā hā vasantakayutā devī dagdhetyaghoṣyata //
KSS, 3, 4, 321.2 vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ //
KSS, 5, 1, 54.2 tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ //
KSS, 5, 1, 55.1 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 183.2 vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan //
KSS, 5, 3, 93.2 ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ //
Skandapurāṇa
SkPur, 13, 3.2 svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat //