Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 3, 5.1 niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /
RHT, 3, 6.2 ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //
RHT, 3, 9.2 sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //
RHT, 4, 20.1 taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /
RHT, 7, 2.2 śigro rasaśatabhāvyaistāmradalānyapi jārayati //
RHT, 7, 3.2 śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //
RHT, 8, 13.1 raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /
RHT, 9, 9.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /
RHT, 9, 11.1 sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /
RHT, 9, 12.1 kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /
RHT, 9, 15.1 raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam /
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 10, 12.1 strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /
RHT, 10, 12.1 strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /
RHT, 10, 13.1 kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /
RHT, 10, 16.2 godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ //
RHT, 11, 3.2 raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ //
RHT, 14, 13.1 baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /
RHT, 18, 12.1 bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /
RHT, 18, 27.1 tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /
RHT, 18, 44.1 bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /
RHT, 18, 54.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /