Occurrences

Vaikhānasagṛhyasūtra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
Aṣṭasāhasrikā
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
Lalitavistara
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 11, 17.2 ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati //
Mahābhārata
MBh, 1, 13, 40.2 mocayāmāsa taṃ śāpam āstīkaḥ sumahāyaśāḥ //
MBh, 1, 56, 31.4 mahato hyenaso martyān mocayed anukīrtitaḥ /
MBh, 1, 136, 19.24 mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ /
MBh, 1, 147, 11.2 sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya //
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 3, 71, 29.1 sa mocayitvā tān aśvān paricārya ca śāstrataḥ /
MBh, 3, 244, 1.2 duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ /
MBh, 5, 23, 25.2 yatra mandāñ śatruvaśaṃ prayātān amocayad bhīmaseno jayaśca //
MBh, 5, 49, 20.2 dahyato mocayāmāsa tena vaste 'bhyayuñjata //
MBh, 5, 70, 81.1 mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān /
MBh, 5, 91, 5.2 yo mocayenmṛtyupāśāt prāpnuyād dharmam uttamam //
MBh, 6, 94, 6.2 amocayat pāṇḍusutaḥ paryāptaṃ tannidarśanam //
MBh, 7, 36, 7.1 saṃmohayitvā tam atha duryodhanam amocayan /
MBh, 7, 72, 31.2 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 72, 32.2 droṇena mocayāmāsa pāñcālyaṃ śinipuṃgavaḥ //
MBh, 7, 72, 35.2 sātvatābhisṛte droṇe dhṛṣṭadyumnam amocayan //
MBh, 7, 75, 2.2 mocayāmāsa turagān vitunnān kaṅkapatribhiḥ //
MBh, 7, 75, 10.2 yad aśvān pārthagovindau mocayāmāsatū raṇe //
MBh, 7, 96, 45.2 ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan //
MBh, 7, 164, 153.3 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 8, 42, 41.1 taṃ mocaya mahābāho pārṣataṃ śatrutāpanam /
MBh, 9, 40, 17.1 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa /
MBh, 13, 3, 14.2 stutaḥ prītamanāścāsīcchāpāccainam amocayat //
MBh, 13, 146, 26.1 sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān /
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
Manusmṛti
ManuS, 3, 37.2 brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn //
Rāmāyaṇa
Rām, Ay, 44, 8.1 sumantro 'py avatīryaiva mocayitvā hayottamān /
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ay, 99, 10.1 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
Rām, Ay, 103, 32.2 anṛtān mocayānena pitaraṃ taṃ mahīpatim //
Rām, Ār, 45, 13.2 vane pravraja kākutstha pitaraṃ mocayānṛtāt //
Rām, Ār, 54, 11.2 sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha //
Rām, Ki, 63, 17.2 imāṃśca yūthapān sarvānmocayet ko mahābhayāt //
Rām, Su, 35, 21.1 athavā mocayiṣyāmi tām adyaiva hi rākṣasāt /
Rām, Yu, 64, 21.1 ātmānaṃ mocayitvātha kṣitāvabhyavapadyata /
Rām, Yu, 84, 26.2 naipuṇyānmocayitvainaṃ muṣṭinorasyatāḍayat //
Rām, Utt, 21, 11.2 rāvaṇo mocayāmāsa vikrameṇa balād balī //
Rām, Utt, 33, 20.2 mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ //
Saundarānanda
SaundĀ, 13, 8.2 mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 17.2 samantān maṇḍalāgreṇa mocayed atha mokṣitam //
AHS, Utt., 14, 21.2 vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet //
Bhallaṭaśataka
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
Bodhicaryāvatāra
BoCA, 4, 7.2 yadbodhicittatyāge'pi mocayatyeva tānnarān //
BoCA, 5, 62.2 asthipañjarato māṃsaṃ prajñāśastreṇa mocaya //
BoCA, 6, 100.2 ye mocayanti māṃ bandhād dveṣasteṣu kathaṃ mama //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 103.2 mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam //
BKŚS, 17, 107.2 yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti //
BKŚS, 20, 126.1 yenāmitagatir baddhaḥ kadambe mocitas tvayā /
BKŚS, 20, 318.1 asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt /
BKŚS, 22, 306.2 tasmād asmy anayaivādya mocitaḥ pātakād iti //
BKŚS, 25, 47.2 mām asāv acireṇaiva tasmād vyādher amocayat //
Daśakumāracarita
DKCar, 2, 2, 238.1 so 'pi kathaṃcin nirgranthikagrahān mocitātmā madanuśiṣṭo hṛṣṭatamaḥ svadharmameva pratyapadyata //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 4, 83.0 śakṣyāmi sahasramapi subhaṭānāmudāyudhānāṃ hatvā pitaraṃ mocayitum //
DKCar, 2, 8, 25.0 tebhyo 'pi ghoratarāḥ pāṣaṇḍinaḥ putradāraśarīrajīvitānyapi mocayanti //
Divyāvadāna
Divyāv, 2, 387.0 gaccha tvaṃ pūrṇa mukto mocaya tīrṇastāraya āśvasta āśvāsaya parinirvṛtaḥ parinirvāpayeti //
Divyāv, 11, 111.1 āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ /
Kāmasūtra
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
Kūrmapurāṇa
KūPur, 1, 21, 33.2 mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram //
KūPur, 1, 22, 41.2 āste mocayituṃ lokaṃ tatra devo maheśvaraḥ //
KūPur, 2, 5, 7.1 yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
KūPur, 2, 11, 117.2 mocayāmi śvapākaṃ vā na nārāyaṇanindakam //
Liṅgapurāṇa
LiPur, 2, 9, 16.1 taiḥ pāśairmocayatyekaḥ śivo jīvairupāsitaḥ /
LiPur, 2, 9, 17.1 sa eva bhagavānrudro mocayatyapi sevitaḥ /
LiPur, 2, 9, 18.1 bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ /
LiPur, 2, 9, 22.1 mocayatyeva tānsadyaḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 9, 31.2 śivo mocayati śrīmānnānyaḥ kaścidvimocakaḥ //
LiPur, 2, 20, 39.1 tasmāt tattvavido ye tu te muktā mocayanty api /
Meghadūta
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Nāradasmṛti
NāSmṛ, 2, 1, 5.2 uttamarṇādhamarṇebhyo mām ayaṃ mocayiṣyati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
Viṣṇupurāṇa
ViPur, 5, 7, 43.3 āsphoṭya mocayāmāsa svadehaṃ bhogabandhanāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Acintyastava
Acintyastava, 1, 31.2 lokanāthair hi sattvānāṃ na kaścin mocitaś ca taiḥ //
Acintyastava, 1, 32.2 na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 8.3 vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ //
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 3, 19, 35.2 krośantīnāṃ kareṇūnāṃ kṛcchrato 'mocayad drutam //
BhāgPur, 10, 1, 49.1 pradāya mṛtyave putrānmocaye kṛpaṇāmimām /
BhāgPur, 10, 4, 24.1 mocayāmāsa nigaḍādviśrabdhaḥ kanyakāgirā /
Bhāratamañjarī
BhāMañj, 1, 164.2 yāyāvarasutaḥ śeṣāndharmasthānmocayiṣyati //
BhāMañj, 1, 427.1 iti śaptāvaśiṣṭena mocitāḥ sapta te mayā /
BhāMañj, 5, 82.2 avāpa sarpatāmeva yastvayā mocitaḥ purā //
Garuḍapurāṇa
GarPur, 1, 11, 33.1 muṣṭidvayamathottānam ṛjvaikaikena mocayet /
Hitopadeśa
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Kathāsaritsāgara
KSS, 2, 1, 58.2 divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit //
KSS, 2, 1, 78.2 kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat //
KSS, 2, 2, 150.1 ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam /
KSS, 2, 2, 173.2 śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham //
KSS, 2, 4, 40.2 vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ //
KSS, 2, 5, 177.2 daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat //
KSS, 3, 4, 296.1 yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
KSS, 3, 4, 298.1 kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava /
KSS, 3, 6, 20.2 bhrātrāsya kṛtavijñaptir vadhād enam amocayat //
KSS, 4, 2, 66.1 tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
KSS, 4, 2, 72.2 mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt //
KSS, 5, 3, 151.1 tacca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
KSS, 5, 3, 153.2 ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama //
KSS, 5, 3, 156.1 tayaiva mocitastāṃ ca sumukhīṃ pariṇītavān /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 16.2 mocitaḥ patyā dṛṣṭaḥ śveto ghanair janaiḥ //
MṛgT, Vidyāpāda, 5, 18.2 te mocayanti bhavino bhavapaṅkamagnān no vistareṇa puruṣāḥ paśupāśarūpam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
Narmamālā
KṣNarm, 3, 95.2 dhanena veśyayā svasrā mocito niragāttataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.3 agnistaṃ mocayāmāsa tasmāt paricarecca tam //
Rasaratnākara
RRĀ, R.kh., 7, 47.2 asādhyān mocayet sattvān mṛttikādeśca kā kathā //
Skandapurāṇa
SkPur, 12, 44.3 nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
Tantrāloka
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 20, 7.2 yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet //
TĀ, 21, 59.1 sarvathā vartamāno 'pi tattvavinmocayetpaśūn /
Ānandakanda
ĀK, 1, 7, 162.2 samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ //
Āryāsaptaśatī
Āsapt, 2, 54.1 alasayati gātram akhilaṃ kleśaṃ mocayati locanaṃ harati /
Āsapt, 2, 306.1 na vimocayituṃ śakyaḥ kṣamāṃ mahān mocito yadi kathaṃcit /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 15.0 asādhyānmocayet sattvam abhrakādestu kā kathā //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 13.2 nidhāyāmbhonidhau tārkṣyaṃ mocayāmāsa līlayā //
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 9.0 amocayat tadā vīryaṃ tajjātaṃ śvetamabhrakam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 19.0 śithilānām eva hi teṣām mocayitum śakyatvāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 21.2 tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.1 pāśairnityaṃ tu sambādhāṃ yasmānmocayate bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 48, 63.2 kiṃ karomi kathaṃ karma kasminsthāne tu mocaye //
SkPur (Rkh), Revākhaṇḍa, 56, 6.1 jaṭāmadhyasthitāṃ gaṅgāṃ mocayasveti bhūtale /
SkPur (Rkh), Revākhaṇḍa, 83, 7.1 vāritaḥ kumbhakarṇena sītāṃ mocaya mocaya /
SkPur (Rkh), Revākhaṇḍa, 83, 7.1 vāritaḥ kumbhakarṇena sītāṃ mocaya mocaya /
SkPur (Rkh), Revākhaṇḍa, 95, 21.2 narakānmocayetpretānkumbhīpākapurogamān //
SkPur (Rkh), Revākhaṇḍa, 103, 116.2 śakaṭaṃ mocya taddvāri savṛṣaṃ rajjusaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 126, 3.1 tathā mocaya māṃ deva sambhavād yonisaṅkaṭāt /
SkPur (Rkh), Revākhaṇḍa, 126, 10.2 tathā mocaya māṃ śarva sambhavādyonisaṅkaṭāt //
SkPur (Rkh), Revākhaṇḍa, 172, 22.1 mānayasva imān viprān mocayasva divākaram /
SkPur (Rkh), Revākhaṇḍa, 172, 24.1 taṃ kathaṃ mocayāmīha hyātmano 'niṣṭasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 175, 9.2 gatvā tu kāpilaṃ tīrthaṃ mocayāmyaghamātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 3.2 punnāmno narakātputro 'smānayaṃ mocayiṣyati //