Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 13.1 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat /
MBh, 1, 65, 7.7 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham //
MBh, 1, 126, 14.2 ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām //
MBh, 1, 127, 7.1 aṅgarājyaṃ ca nārhastvam upabhoktuṃ narādhama /
MBh, 1, 148, 16.3 tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati /
MBh, 1, 188, 22.33 ucchiṣṭam upabhuñjānā paryupāste mahāvratā /
MBh, 1, 210, 10.1 pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ /
MBh, 1, 220, 13.2 prajāyasva tato lokān upabhoktāsi śāśvatān //
MBh, 2, 55, 13.1 sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa /
MBh, 3, 128, 13.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana /
MBh, 3, 178, 18.3 karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi //
MBh, 3, 238, 45.1 pāṇḍaveyāni ratnāni tvam adyāpyupabhuñjase /
MBh, 3, 245, 19.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 3, 247, 35.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 5, 36, 40.2 tānmṛtān api kravyādāḥ kṛtaghnānnopabhuñjate //
MBh, 5, 42, 16.2 ubhayam eva tatropabhujyate phalaṃ dharmasyaivetarasya ca /
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām //
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 5, 106, 12.1 atra tṛptā hutavahāḥ svāṃ yonim upabhuñjate /
MBh, 6, 73, 3.1 ātmanā hi kṛtaṃ karma ātmanaivopabhujyate /
MBh, 6, 116, 13.1 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham /
MBh, 7, 157, 20.2 preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ //
MBh, 12, 37, 25.2 saktudhānākarambhāśca nopabhojyāścirasthitāḥ //
MBh, 12, 136, 122.2 sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi //
MBh, 12, 166, 23.2 kravyādā api rājendra kṛtaghnaṃ nopabhuñjate //
MBh, 12, 173, 14.2 celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate //
MBh, 12, 186, 32.2 pretyabhāve sukhaṃ dharmācchaśvat tair upabhujyate //
MBh, 12, 214, 16.1 devatābhiśca ye sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 12, 284, 28.1 nityaṃ bhadrāṇi paśyanti viṣayāṃścopabhuñjate /
MBh, 12, 329, 31.2 sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti /
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 13, 34, 6.2 sarve brāhmaṇam āviśya sadānnam upabhuñjate //
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 51, 36.1 havīṃṣi sarvāṇi yathā hyupabhuṅkte hutāśanaḥ /
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 93, 17.1 devatātithibhiḥ sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 13, 110, 133.2 svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi //
MBh, 13, 111, 5.2 śucayastīrthabhūtāste ye bhaikṣam upabhuñjate //
MBh, 13, 119, 7.1 guṇabhūtāni bhūtāni tatra tvam upabhokṣyase /
MBh, 13, 134, 46.1 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi /
MBh, 13, 148, 17.1 yajuṣā saṃskṛtaṃ māṃsam upabhuñjanna duṣyati /
MBh, 13, 148, 33.1 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate /
MBh, 13, 148, 35.2 dharmavāṇijakā hyete ye dharmam upabhuñjate //
MBh, 14, 17, 4.2 upabhuṅkte kva vā karma videhasyopatiṣṭhati //
MBh, 14, 18, 11.2 pūrvadehakṛtaṃ sarvam avaśyam upabhujyate //
MBh, 14, 49, 11.2 upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat //
MBh, 14, 87, 16.2 teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te //