Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 161.2 saṃjñāṃ nopalabhe sūta mano vihvalatīva me //
MBh, 1, 3, 91.2 sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt //
MBh, 1, 13, 24.2 tathā yadyupalapsyāmi kariṣye nānyathā tvaham //
MBh, 1, 29, 20.1 eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase /
MBh, 1, 42, 6.2 sanāmnīṃ yadyahaṃ kanyām upalapsye kadācana //
MBh, 1, 94, 26.2 nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam /
MBh, 1, 101, 22.2 āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ //
MBh, 1, 107, 10.2 udarasyātmanaḥ sthairyam upalabhyānvacintayat //
MBh, 1, 160, 11.3 nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan //
MBh, 1, 169, 20.3 tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā /
MBh, 1, 181, 31.3 athainān upalabhyeha punar yotsyāmahe vayam /
MBh, 1, 190, 18.1 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnām upalabhya tāṃ śriyam /
MBh, 1, 217, 13.3 upalabhya samutpetuḥ samutpetur mahīdharāt //
MBh, 1, 218, 43.1 śakraścāpi tayor vīryam upalabhyāsakṛd raṇe /
MBh, 2, 16, 50.1 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca /
MBh, 2, 18, 2.2 prāṇayuddhena jetavyaḥ sa ityupalabhāmahe //
MBh, 2, 60, 31.1 dharme sthito dharmasutaśca rājā dharmaśca sūkṣmo nipuṇopalabhyaḥ /
MBh, 3, 2, 26.1 manaso duḥkhamūlaṃ tu sneha ity upalabhyate /
MBh, 3, 8, 14.1 upalabhya tataḥ karṇo vivṛtya nayane śubhe /
MBh, 3, 12, 61.1 tata enaṃ pariśrāntam upalabhya vṛkodaraḥ /
MBh, 3, 33, 27.2 idaṃ tvakuśaleneti viśeṣād upalabhyate //
MBh, 3, 39, 1.3 vistareṇa kathām etāṃ yathāstrāṇyupalabdhavān //
MBh, 3, 57, 3.2 nalaṃ ca hṛtasarvasvam upalabhyedam abravīt //
MBh, 3, 60, 34.1 damayantī tu taṃ duṣṭam upalabhya pativratā /
MBh, 3, 62, 36.2 ihaiva vasatī bhadre bhartāram upalapsyase //
MBh, 3, 188, 28.2 nirudvego bṛhadvādī na nindām upalapsyate //
MBh, 3, 190, 37.1 sa tad vākyam upalabhya vyathitendriyamanāḥ provāca /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 264, 5.1 pravṛttir upalabdhā te vaidehyā rāvaṇasya ca /
MBh, 3, 266, 59.1 nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ /
MBh, 3, 281, 66.2 upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ /
MBh, 4, 15, 26.1 nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi /
MBh, 4, 25, 15.1 na tu teṣāṃ gatir vāsaḥ pravṛttiścopalabhyate /
MBh, 5, 6, 13.1 etat prayojanaṃ cātra prādhānyenopalabhyate /
MBh, 5, 26, 19.2 tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham //
MBh, 5, 33, 47.1 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate /
MBh, 5, 33, 71.1 ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate /
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 5, 90, 22.2 tasmiñ śamaḥ kevalo nopalabhyo baddhaṃ santam āgataṃ manyate 'rtham //
MBh, 5, 99, 16.2 taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase //
MBh, 5, 113, 16.1 upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ /
MBh, 5, 151, 17.1 yudhiṣṭhirastvabhiprāyam upalabhya mahīkṣitām /
MBh, 6, BhaGī 15, 3.1 na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā /
MBh, 6, 115, 25.1 sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān /
MBh, 6, 117, 25.2 bhavadbhir upalabdhāni kathitāni ca saṃsadi //
MBh, 7, 17, 4.1 atīva samprahṛṣṭāṃstān upalabhya dhanaṃjayaḥ /
MBh, 7, 17, 11.1 upalabhya ca te saṃjñām avasthāpya ca vāhinīm /
MBh, 7, 23, 6.2 sa punar bhāgadheyena sahāyān upalabdhavān //
MBh, 7, 50, 55.2 yuyutsuścāpi kṛṣṇena śruto vīrān upālabhan //
MBh, 7, 54, 1.3 nidrāṃ naivopalebhāte vāsudevadhanaṃjayau //
MBh, 7, 62, 7.1 tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ /
MBh, 7, 86, 24.2 upalabhya raṇe krīḍed yathā śakuninā śiśuḥ //
MBh, 7, 122, 73.3 śaineyo vā naravyāghraścaturtho nopalabhyate //
MBh, 7, 172, 18.2 paramaṃ prayatātmāno na śāntim upalebhire //
MBh, 8, 1, 4.2 duḥśāsano 'tha śakunir na nidrām upalebhire //
MBh, 8, 1, 5.2 cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire //
MBh, 9, 50, 26.1 na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā /
MBh, 9, 56, 66.1 tato muhūrtād upalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdram ātmanaḥ /
MBh, 10, 9, 38.1 kutaścāpīdṛśaṃ sārtham upalapsyāmahe vayam /
MBh, 10, 16, 13.2 kṛpācchāradvatād vīraḥ sarvāstrāṇyupalapsyate //
MBh, 12, 16, 8.2 parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate //
MBh, 12, 26, 3.2 paridevayamānānāṃ śāntiṃ nopalabhe mune //
MBh, 12, 26, 22.1 duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate /
MBh, 12, 28, 32.2 spṛśanti sarvabhūtāni nimittaṃ nopalabhyate //
MBh, 12, 51, 16.2 gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān //
MBh, 12, 61, 8.2 yathopalabdhajīvī syānmunir dānto jitendriyaḥ //
MBh, 12, 108, 8.1 bhedamūlo vināśo hi gaṇānām upalabhyate /
MBh, 12, 124, 2.2 śrotum icchāmi tat sarvaṃ yathaitad upalabhyate //
MBh, 12, 136, 205.1 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā /
MBh, 12, 137, 97.2 sa sarvalokād upalabhya pāpam adharmabuddhir nirayaṃ prayāti //
MBh, 12, 139, 77.3 duṣkṛtī brāhmaṇaṃ santaṃ yastvām aham upālabhe //
MBh, 12, 147, 12.1 na copalabhate tatra na ca kāryāṇi paśyati /
MBh, 12, 149, 6.2 saṃyogo viprayogaśca paryāyeṇopalabhyate //
MBh, 12, 153, 5.2 ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate //
MBh, 12, 154, 8.1 nādāntasya kriyāsiddhir yathāvad upalabhyate /
MBh, 12, 171, 24.2 tavāhaṃ sukham anvicchann ātmanyupalabhe sukham //
MBh, 12, 177, 7.2 vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ //
MBh, 12, 179, 3.1 jantoḥ pramīyamāṇasya jīvo naivopalabhyate /
MBh, 12, 180, 3.3 indhanasyopayogānte sa cāgnir nopalabhyate //
MBh, 12, 180, 13.2 bhidyamāne śarīre tu jīvo naivopalabhyate //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 185, 5.2 asmāl lokāt paro lokaḥ śrūyate nopalabhyate /
MBh, 12, 185, 10.1 kṛtasya tu phalaṃ tatra pratyakṣam upalabhyate /
MBh, 12, 187, 49.1 pradhvastā na nivartante nivṛttir nopalabhyate /
MBh, 12, 196, 16.2 tadvanmūrtiviyuktaḥ sañ śarīrī nopalabhyate //
MBh, 12, 196, 18.1 janmavṛddhikṣayaścāsya pratyakṣeṇopalabhyate /
MBh, 12, 196, 21.1 yathā candrārkasaṃyuktaṃ tamastad upalabhyate /
MBh, 12, 196, 21.2 tadvaccharīrasaṃyuktaḥ śarīrītyupalabhyate //
MBh, 12, 196, 22.1 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate /
MBh, 12, 196, 22.2 tadvaccharīranirmuktaḥ śarīrī nopalabhyate //
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 203, 41.2 deham utsṛjya vai yāti tathaivātropalabhyate //
MBh, 12, 211, 37.2 pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate //
MBh, 12, 213, 3.1 nādāntasya kriyāsiddhir yathāvad upalabhyate /
MBh, 12, 224, 40.1 upalabhyāpsu ced gandhaṃ kecid brūyur anaipuṇāt /
MBh, 12, 229, 10.1 pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 254, 36.2 upalabhyāntarā cānyān ācārān avabudhyate //
MBh, 12, 267, 14.2 indriyair upalabhyante pañcadhā pañca pañcabhiḥ //
MBh, 12, 267, 17.3 indriyair upalabdhārthān sarvān yastvadhyavasyati //
MBh, 12, 272, 9.2 vṛtrasya devāḥ saṃtrastā na śāntim upalebhire //
MBh, 12, 274, 35.1 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ /
MBh, 12, 274, 44.2 tava krodhānmahādeva na śāntim upalebhire //
MBh, 12, 276, 9.2 svaśāstraiḥ parituṣṭāṃśca śreyo nopalabhāmahe //
MBh, 12, 277, 11.2 upapattyopalabdheṣu lābheṣu ca samo bhava //
MBh, 12, 291, 2.2 upalabdhuṃ mahābāho tattvena kurunandana //
MBh, 12, 293, 38.1 evam apyanumānena hyaliṅgam upalabhyate /
MBh, 12, 296, 22.2 matsyo 'mbhasi yathā tadvad anyatvam upalabhyate //
MBh, 12, 308, 119.2 kaumārarūpam āpannaṃ rūpato nopalabhyate //
MBh, 12, 318, 15.2 āmrapuṣpopamā yasya nivṛttir upalabhyate //
MBh, 13, 1, 3.2 śamaṃ nopalabhe vīra duṣkṛtānyeva cintayan //
MBh, 13, 44, 23.1 naikāntadoṣa ekasmiṃstad dānaṃ nopalabhyate /
MBh, 13, 121, 19.1 tannaḥ pratyakṣam evedam upalabdham asaṃśayam /
MBh, 13, 149, 3.2 nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama //
MBh, 14, 12, 1.3 parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate //
MBh, 14, 16, 39.1 upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā /
MBh, 14, 20, 7.2 naiṣkarmyaṃ na ca loke 'smin maurtam ityupalabhyate //
MBh, 14, 61, 6.3 atīva duḥkhasaṃtaptā na śamaṃ copalebhire //
MBh, 14, 78, 24.1 sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ /
MBh, 15, 7, 7.1 upalabhya tataḥ prāṇān dhṛtarāṣṭro mahīpatiḥ /
MBh, 15, 28, 14.2 sadaiva cintayantaste na nidrām upalebhire //
MBh, 16, 9, 22.2 parinirviṇṇacetāś ca śāntiṃ nopalabhe 'pi ca //