Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ / (1.2) Par.?
vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ // (1.3) Par.?
te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa / (2.1) Par.?
udakrośannaravyāghrāḥ śabdena mahatā tadā // (2.2) Par.?
sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot / (3.1) Par.?
āvṛtatvācca lokasya nāsīt tatra pratisvanaḥ // (3.2) Par.?
atīva samprahṛṣṭāṃstān upalabhya dhanaṃjayaḥ / (4.1) Par.?
kiṃcid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt // (4.2) Par.?
paśyaitān devakīmātar mumūrṣūn adya saṃyuge / (5.1) Par.?
bhrātṝṃstraigartakān evaṃ roditavye praharṣitān // (5.2) Par.?
athavā harṣakālo 'yaṃ traigartānām asaṃśayam / (6.1) Par.?
kunarair duravāpān hi lokān prāpsyantyanuttamān // (6.2) Par.?
evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ / (7.1) Par.?
āsasāda raṇe vyūḍhāṃ traigartānām anīkinīm // (7.2) Par.?
sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam / (8.1) Par.?
dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ // (8.2) Par.?
tena śabdena vitrastā saṃśaptakavarūthinī / (9.1) Par.?
niśceṣṭāvasthitā saṃkhye aśmasāramayī yathā // (9.2) Par.?
vāhāsteṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ / (10.1) Par.?
viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ // (10.2) Par.?
upalabhya ca te saṃjñām avasthāpya ca vāhinīm / (11.1) Par.?
yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ // (11.2) Par.?
tānyarjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ / (12.1) Par.?
anāgatānyeva śaraiścichedāśuparākramaḥ // (12.2) Par.?
tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ / (13.1) Par.?
pratyavidhyaṃstataḥ pārthastān avidhyat tribhistribhiḥ // (13.2) Par.?
ekaikastu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ / (14.1) Par.?
sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī // (14.2) Par.?
bhūya eva tu saṃrabdhāste 'rjunaṃ sahakeśavam / (15.1) Par.?
āpūrayañ śaraistīkṣṇaistaṭākam iva vṛṣṭibhiḥ // (15.2) Par.?
tataḥ śarasahasrāṇi prāpatann arjunaṃ prati / (16.1) Par.?
bhramarāṇām iva vrātāḥ phulladrumagaṇe vane // (16.2) Par.?
tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ / (17.1) Par.?
avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam // (17.2) Par.?
taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagaiḥ / (18.1) Par.?
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ // (18.2) Par.?
hastāvāpaṃ subāhostu bhallena yudhi pāṇḍavaḥ / (19.1) Par.?
cicheda taṃ caiva punaḥ śaravarṣair avākirat // (19.2) Par.?
tataḥ suśarmā daśabhiḥ surathaśca kirīṭinam / (20.1) Par.?
sudharmā sudhanuścaiva subāhuśca samarpayan // (20.2) Par.?
tāṃstu sarvān pṛthag bāṇair vānarapravaradhvajaḥ / (21.1) Par.?
pratyavidhyad dhvajāṃścaiṣāṃ bhallaiścicheda kāñcanān // (21.2) Par.?
sudhanvano dhanuśchittvā hayān vai nyavadhīccharaiḥ / (22.1) Par.?
athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat // (22.2) Par.?
tasmiṃstu patite vīre trastāstasya padānugāḥ / (23.1) Par.?
vyadravanta bhayād bhītā yena dauryodhanaṃ balam // (23.2) Par.?
tato jaghāna saṃkruddho vāsavistāṃ mahācamūm / (24.1) Par.?
śarajālair avicchinnaistamaḥ sūrya ivāṃśubhiḥ // (24.2) Par.?
tato bhagne bale tasmin viprayāte samantataḥ / (25.1) Par.?
savyasācini saṃkruddhe traigartān bhayam āviśat // (25.2) Par.?
te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ / (26.1) Par.?
amuhyaṃstatra tatraiva trastā mṛgagaṇā iva // (26.2) Par.?
tatastrigartarāṭ kruddhastān uvāca mahārathān / (27.1) Par.?
alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha // (27.2) Par.?
śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ / (28.1) Par.?
gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ // (28.2) Par.?
nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge / (29.1) Par.?
bhavema sahitāḥ sarve nivartadhvaṃ yathābalam // (29.2) Par.?
evam uktāstu te rājann udakrośanmuhur muhuḥ / (30.1) Par.?
śaṅkhāṃśca dadhmire vīrā harṣayantaḥ parasparam // (30.2) Par.?
tataste saṃnyavartanta saṃśaptakagaṇāḥ punaḥ / (31.1) Par.?
nārāyaṇāśca gopālāḥ kṛtvā mṛtyuṃ nivartanam // (31.2) Par.?
Duration=0.14568996429443 secs.