Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 10.0 agniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 19, 4.1 agnim upasamādhāya paridhānāntaṃ kṛtvā vadhūm ānīyamānāṃ samīkṣate /
HirGS, 1, 22, 7.1 pūrvārdhe śālāyāṃ nyupyopasamādadhāti //
HirGS, 1, 23, 11.1 caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti //
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 27, 10.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti //
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 2, 2.1 tṛtīye māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 4, 9.1 tamagnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 15, 2.1 agnimupasamādhāya dakṣiṇāprāgagrairdarbhaiḥ paristīrya /
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
HirGS, 2, 18, 3.1 agnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti /
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /