Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upākaraṇa, upākarman, start, utsarga, utsarjana, dismissal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13574
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta upākaraṇotsarjane vyākhyāsyāmaḥ // (1.1) Par.?
upākaraṇa
śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vādhyāyopākarma // (2.1) Par.?
agnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti / (3.1) Par.?
prajāpataye kāṇḍarṣaye svāhā / (3.2) Par.?
somāya kāṇḍarṣaye svāhā / (3.3) Par.?
agnaye kāṇḍarṣaye svāhā / (3.4) Par.?
viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāhā / (3.5) Par.?
svayaṃbhuve kāṇḍarṣaye svāheti kāṇḍarṣayaḥ kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedamatharvavedaṃ sadasaspatimiti // (3.6) Par.?
hutvā trīn ādito 'nuvākānadhīyate // (4.1) Par.?
kāṇḍādīnvā sarvān // (5.1) Par.?
jayādi pratipadyate // (6.1) Par.?
sviṣṭakṛdantaṃ kṛtvā tryahamekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti // (7.1) Par.?
utsarjana
taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ // (8.1) Par.?
sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ / (9.1) Par.?
āpo hi ṣṭhā mayobhuvaḥ / (9.2) Par.?
iti tisṛbhiḥ / (9.3) Par.?
hiraṇyavarṇāḥ śucayaḥ pāvakāḥ / (9.4) Par.?
iti catasṛbhiḥ / (9.5) Par.?
pavamānaḥ suvarjanaḥ / (9.6) Par.?
iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam // (9.7) Par.?
tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti // (10.1) Par.?
Duration=0.058824062347412 secs.