Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 17.1 sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca /
MBh, 1, 73, 23.6 uvāca mām upādāya gaccha śīghraṃ priyo 'si me /
MBh, 1, 105, 7.44 sa tāṃ mādrīm upādāya bhīṣmaḥ sāgaragāsutaḥ /
MBh, 1, 105, 9.1 tataḥ senām upādāya pāṇḍur nānāvidhadhvajām /
MBh, 1, 115, 28.4 jātamātrān upādāya śataśṛṅganivāsinaḥ /
MBh, 1, 118, 12.1 ratnāni cāpyupādāya bahūni śataśo narāḥ /
MBh, 1, 121, 5.3 agner astram upādāya yad ṛṣir veda kāśyapaḥ /
MBh, 1, 137, 22.1 punar asmān upādāya tathaiva vraja bhārata /
MBh, 1, 143, 11.1 tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam /
MBh, 1, 143, 20.13 bhīmasenam upādāya ūrdhvam ācakrame tataḥ //
MBh, 1, 152, 17.1 sa tadannam upādāya gato bakavanaṃ prati /
MBh, 1, 176, 29.24 aṅgulībhyām upādāya tilakaṃ vidadhe mukhe /
MBh, 1, 176, 30.1 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam /
MBh, 1, 179, 23.1 sa tām upādāya vijitya raṅge dvijātibhistair abhipūjyamānaḥ /
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 196, 25.1 evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām /
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 2, 3, 16.2 tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ /
MBh, 2, 11, 7.1 tataḥ sa bhagavān sūryo mām upādāya vīryavān /
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 2, 16, 46.3 bālaṃ putram upādātuṃ meghalekheva bhāskaram //
MBh, 2, 27, 24.2 vasu tebhya upādāya lauhityam agamad balī //
MBh, 2, 28, 9.1 karāṃstebhya upādāya ratnāni vividhāni ca /
MBh, 2, 28, 11.1 tato ratnānyupādāya purīṃ māhiṣmatīṃ yayau /
MBh, 2, 29, 16.1 tato ratnānyupādāya vaśe kṛtvā ca pārthivān /
MBh, 2, 30, 13.1 uccāvacam upādāya dharmarājāya mādhavaḥ /
MBh, 2, 42, 48.2 upādāya baliṃ mukhyaṃ mām eva samupasthitam //
MBh, 2, 45, 25.1 kamaṇḍalūn upādāya jātarūpamayāñ śubhān /
MBh, 2, 45, 32.2 sarvaratnānyupādāya pārthivā vai janeśvara //
MBh, 2, 47, 6.1 kamaṇḍalūn upādāya jātarūpamayāñśubhān /
MBh, 2, 53, 16.3 etad vidvann upādatsva kāmam evaṃ pravartatām //
MBh, 3, 23, 46.2 draupadeyān upādāya prayayau svapuraṃ tadā //
MBh, 3, 40, 3.1 śrīmaddhanur upādāya śarāṃś cāśīviṣopamān /
MBh, 3, 73, 16.1 yat sa puṣpāṇyupādāya hastābhyāṃ mamṛde śanaiḥ /
MBh, 3, 76, 18.2 sūtam anyam upādāya yayau svapuram eva hi //
MBh, 3, 88, 14.2 svaṃ svaṃ toyam upādāya parivāryopatasthire //
MBh, 3, 93, 26.2 punaḥ śakṣyantyupādātum anyair dattāni kānicit //
MBh, 3, 96, 5.3 ato vidvann upādatsva yad atra vasu manyase //
MBh, 3, 113, 9.2 tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram //
MBh, 3, 143, 14.2 agnihotrāṇyupādāya sahadevas tu parvate //
MBh, 3, 153, 14.2 tāni sarvāṇyupādāya śīghram āgamyatām iti //
MBh, 3, 166, 11.1 tataḥ śaṅkham upādāya devadattaṃ mahāsvanam /
MBh, 3, 174, 15.1 sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān /
MBh, 3, 234, 10.2 utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ //
MBh, 4, 5, 24.13 tānyāyudhānyupādāya kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 36, 15.2 sarvāṃ senām upādāya na me santīha sainikāḥ //
MBh, 4, 51, 16.2 divyān gandhān upādāya vāyur yodhān asevata //
MBh, 4, 52, 28.1 tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ /
MBh, 4, 55, 19.1 upāsaṅgād upādāya karṇo bāṇān athāparān /
MBh, 4, 60, 5.2 śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ //
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 67, 20.5 abhimanyum upādāya saha mātrā paraṃtapāḥ //
MBh, 5, 34, 16.1 yastu pakvam upādatte kāle pariṇataṃ phalam /
MBh, 5, 34, 71.2 vaktā pāpam upādatte kṣamamāṇo vimucyate //
MBh, 5, 62, 7.2 tāvupādāya taṃ pāśaṃ jagmatuḥ khacarāvubhau //
MBh, 5, 71, 29.2 vṛddhabālān upādāya cāturvarṇyasamāgame //
MBh, 6, 12, 15.2 yatra nityam upādatte vāsavaḥ paramaṃ jalam /
MBh, 7, 122, 22.1 ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ /
MBh, 7, 152, 45.2 yathāsannam upādāya nijaghnatur amarṣaṇau //
MBh, 8, 42, 10.2 anyad dhanur upādāya śarāṃś cāśīviṣopamān /
MBh, 9, 24, 6.1 kecit putrān upādāya hatabhūyiṣṭhavāhanāḥ /
MBh, 9, 28, 63.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 68.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 70.2 svān svān dārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 78.2 rājadārān upādāya vyadhāvannagaraṃ prati //
MBh, 9, 29, 34.2 māṃsabhārān upādāya prayayuḥ śibiraṃ prati //
MBh, 9, 35, 15.2 yājyān sarvān upādāya pratigṛhya paśūṃstataḥ //
MBh, 9, 38, 25.1 tataḥ sarvān upādāya tanayān vai mahātapāḥ /
MBh, 10, 12, 15.1 asmattastad upādāya divyam astraṃ yadūttama /
MBh, 10, 18, 8.1 tataḥ kruddho mahādevas tad upādāya kārmukam /
MBh, 11, 9, 3.2 vadhūṃ kuntīm upādāya yāścānyāstatra yoṣitaḥ //
MBh, 11, 22, 12.1 yadā kṛṣṇām upādāya prādravat kekayaiḥ saha /
MBh, 12, 4, 21.2 hṛṣṭaḥ kanyām upādāya nagaraṃ nāgasāhvayam //
MBh, 12, 15, 4.2 etad vidvann upādatsva svabhāvaṃ paśya laukikam //
MBh, 12, 24, 6.1 tānyupādāya visrabdho bhakṣayāmāsa sa dvijaḥ /
MBh, 12, 120, 31.1 kālaprāptam upādadyānnārthaṃ rājā prasūcayet /
MBh, 12, 120, 32.2 tathā dravyam upādāya rājā kurvīta saṃcayam //
MBh, 12, 137, 10.2 śūnye tu tam upādāya pakṣiṇaṃ samajātakam /
MBh, 12, 174, 14.2 garbhaśayyām upādāya bhujyate paurvadehikam //
MBh, 12, 198, 7.2 tathendriyāṇyupādāya buddhir manasi vartate //
MBh, 12, 205, 4.1 śarīravān upādatte mohāt sarvaparigrahān /
MBh, 12, 212, 38.2 atha tatrāpyupādatte tamo vyaktam ivānṛtam //
MBh, 12, 221, 48.2 prajāsargam upādāya naikaṃ yugaviparyayam //
MBh, 12, 255, 31.1 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ /
MBh, 12, 311, 10.1 yathādhvare samiddho 'gnir bhāti havyam upāttavān /
MBh, 13, 21, 1.3 tailaṃ divyam upādāya snānaśāṭīm upānayat //
MBh, 13, 52, 13.2 athāsanam upādāya cyavanasya mahāmuneḥ /
MBh, 13, 94, 25.1 iha hyetad upādattaṃ pretya syāt kaṭukodayam /
MBh, 13, 95, 50.2 yathākāmam upādāya samuttasthur mudānvitāḥ //
MBh, 13, 139, 30.2 ityuktvā tām upādāya svam eva bhavanaṃ yayau //
MBh, 13, 154, 11.2 tālavṛntāny upādāya paryavījan samantataḥ //
MBh, 14, 22, 24.2 tataḥ śrutam upādāya śrutārtham upatiṣṭhati //
MBh, 14, 93, 55.1 ityuktvā tān upādāya saktūn prādād dvijātaye /