Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
bhīṣme tu saṃgrāmaśiro vihāya palāyamāne dhṛtarāṣṭraputraḥ / (1.2) Par.?
ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda // (1.3) Par.?
sa bhīmadhanvānam udagravīryaṃ dhanaṃjayaṃ śatrugaṇe carantam / (2.1) Par.?
ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye // (2.2) Par.?
sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena / (3.1) Par.?
rarāja rājanmahanīyakarmā yathaikaparvā ruciraikaśṛṅgaḥ // (3.2) Par.?
athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam / (4.1) Par.?
sā tasya jāmbūnadapuṣpacitrā māleva citrābhivirājate sma // (4.2) Par.?
sa tena bāṇābhihatastarasvī duryodhanenoddhatamanyuvegaḥ / (5.1) Par.?
śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ // (5.2) Par.?
duryodhanaścāpi tam ugratejāḥ pārthaśca duryodhanam ekavīraḥ / (6.1) Par.?
anyonyam ājau puruṣapravīrau samaṃ samājaghnatur ājamīḍhau // (6.2) Par.?
tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ / (7.1) Par.?
rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat // (7.2) Par.?
tam āpatantaṃ tvaritaṃ gajendraṃ dhanaṃjayaḥ kumbhavibhāgamadhye / (8.1) Par.?
ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājavena // (8.2) Par.?
pārthena sṛṣṭaḥ sa tu gārdhrapatra ā puṅkhadeśāt praviveśa nāgam / (9.1) Par.?
vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ // (9.2) Par.?
śaraprataptaḥ sa tu nāgarājaḥ pravepitāṅgo vyathitāntarātmā / (10.1) Par.?
saṃsīdamāno nipapāta mahyāṃ vajrāhataṃ śṛṅgam ivācalasya // (10.2) Par.?
nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya / (11.1) Par.?
tūrṇaṃ padānyaṣṭaśatāni gatvā viviṃśateḥ syandanam āruroha // (11.2) Par.?
nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham / (12.1) Par.?
tathāvidhenaiva śareṇa pārtho duryodhanaṃ vakṣasi nirbibheda // (12.2) Par.?
tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe / (13.1) Par.?
gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ // (13.2) Par.?
dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya / (14.1) Par.?
rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ // (14.2) Par.?
taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ duryodhanaṃ śatrusaho niṣaṅgī / (15.1) Par.?
prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam // (15.2) Par.?
arjuna uvāca / (16.1) Par.?
vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim / (16.2) Par.?
na te 'dya tūryāṇi samāhatāni yathāvad udyānti gatasya yuddhe // (16.3) Par.?
yudhiṣṭhirasyāsmi nideśakārī pārthastṛtīyo yudhi ca sthiro 'smi / (17.1) Par.?
tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra // (17.2) Par.?
moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt / (18.1) Par.?
na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya // (18.2) Par.?
na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram / (19.1) Par.?
paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa // (19.2) Par.?
Duration=0.11563801765442 secs.