Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyopaniṣad
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 6, 10, 10.0 etad u haitābhis trayam upāpnoti //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 28, 5.0 te haike saha bṛhatyau saha satobṛhatyau viharanti tad upāpto vihāre kāmo net tu pragāthāḥ kalpante //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
Gopathabrāhmaṇa
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 4, 14, 1.2 tā brahmābravīd āsyena prāṇena yuṣmān āsyena prāṇena mām upāpnavātheti //
Jaiminīyabrāhmaṇa
JB, 1, 236, 14.0 ayamayaṃ ha vāva daśa kṛtam upāpnoti //
JB, 1, 291, 26.0 tatheti tāv ubhau kāmāv upāpnotīti //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
JB, 1, 323, 17.0 atraivaite sarve kāmā upāpyanta evaṃ viduṣa iti //
JB, 1, 339, 17.0 etāv ubhau kāmāv upāpnoti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 27.0 upāpto 'māvāsyāyāṃ kāmo bhavati //
KauṣB, 1, 3, 28.0 upāpto varṣāsu //
KauṣB, 1, 3, 29.0 upāptaḥ punarvasvoḥ //
KauṣB, 2, 2, 21.0 atra hyevaite sarve kāmā upāpyanta iti //
KauṣB, 2, 4, 30.0 teno haivāsya punarādheyam upāptaṃ bhavati //
KauṣB, 8, 9, 25.0 ubhe rūpe kāmā upāptāvasata iti //
Kāṭhakasaṃhitā
KS, 8, 2, 9.0 paśūnām eva priyaṃ dhāmopāpnoti //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 4, 12.0 yāvad vai trirātreṇopāpnoti tāvat traidhātavyayāvarunddhe //
Taittirīyasaṃhitā
TS, 1, 6, 9, 6.0 ya evaṃ vidvān agnihotraṃ juhoti yāvad agniṣṭomenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 6.0 ya evaṃ vidvān agnihotraṃ juhoti yāvad agniṣṭomenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 7.0 ya evaṃ vidvān paurṇamāsīṃ yajate yāvad ukthyenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 7.0 ya evaṃ vidvān paurṇamāsīṃ yajate yāvad ukthyenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 8.0 ya evaṃ vidvān amāvāsyāṃ yajate yāvad atirātreṇopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 8.0 ya evaṃ vidvān amāvāsyāṃ yajate yāvad atirātreṇopāpnoti tāvad upāpnoti //
TS, 5, 3, 11, 27.0 priyam evāsya dhāmopāpnoti //
TS, 5, 3, 11, 39.0 saṃvatsarasyaiva priyaṃ dhāmopāpnoti //
TS, 6, 6, 11, 42.0 indrasya priyaṃ dhāmopāpnoti //
Taittirīyopaniṣad
TU, 1, 8, 1.9 omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti /
TU, 1, 8, 1.10 brahmaivopāpnoti //
Āpastambaśrautasūtra
ĀpŚS, 19, 13, 13.1 teno haivāsya sa kāma upāpto bhavati //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 6, 13.0 tad vā indro vyāhṛtīr ūce tā upāptā āsann iti //
ŚāṅkhĀ, 8, 11, 9.0 te yad vayam anusaṃhitam ṛco 'dhīmahe yacca māṇḍūkeyīyam adhyāyaṃ prabrūmastena no ṇakāraṣakārā upāptāviti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 4.2 bhūyasīr upāpsīr upāpsyāmi bhiṣakkṛtvā //