Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 3.1 yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 15, 29.0 vratopeto dīkṣitaḥ syāt //
BaudhDhS, 1, 21, 19.1 na māṃsam aśnīyān na striyam upeyāt //
BaudhDhS, 2, 1, 31.1 yo brahmacārī striyam upeyāt so 'vakīrṇī //
BaudhDhS, 3, 1, 22.1 haviṣyaṃ ca vratopāyanīyaṃ dṛṣṭaṃ bhavati //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
BaudhDhS, 3, 8, 6.1 haviṣyaṃ ca vratopāyanīyam //
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 7, 3.2 kālena yāvatopaiti vigrahaḥ śuddhim ātmanaḥ //