Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāndrāyaṇa, fast, upavāsa, upavasatha, kṛcchra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Cāndrāyaṇa
athātaś cāndrāyaṇasya kalpaṃ vyākhyāsyāmaḥ // (1.1) Par.?
śuklacaturdaśīm upavaset // (2.1) Par.?
keśaśmaśrulomanakhāni vāpayitvāpi vā śmaśrūṇy evāhataṃ vāso vasānaḥ satyaṃ bruvann āvasatham abhyupeyāt // (3.1) Par.?
tasminn asya sakṛtpraṇīto 'gnir araṇyor nirmanthyo vā // (4.1) Par.?
brahmacārī suhṛt praiṣāyopakalpī syāt // (5.1) Par.?
haviṣyaṃ ca vratopāyanīyam // (6.1) Par.?
agnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti // (7.1) Par.?
agnaye yā tithiḥ syān nakṣatrāya sadaivatāya / (8.1) Par.?
atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti // (8.2) Par.?
athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya // (9.1) Par.?
navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti // (10.1) Par.?
prāṇāya tveti prathamam / (11.1) Par.?
apānāya tveti dvitīyam / (11.2) Par.?
vyānāya tveti tṛtīyam / (11.3) Par.?
udānāya tveti caturtham / (11.4) Par.?
samānāya tveti pañcamam / (11.5) Par.?
yadā catvāro dvābhyāṃ pūrvam / (11.6) Par.?
yadā trayo dvābhyāṃ dvābhyāṃ pūrvau / (11.7) Par.?
yadā dvau dvābhyāṃ pūrvaṃ tribhir uttaram / (11.8) Par.?
ekaṃ sarvaiḥ // (11.9) Par.?
nigrābhyā stheti / (12.1) Par.?
apaḥ pītvāthājyāhutīr upajuhoti / (12.2) Par.?
prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā / (12.3) Par.?
vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ // (12.4) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (13.1) Par.?
saurībhir ādityam upatiṣṭhate cāndramasībhiś candramasam // (14.1) Par.?
agne tvaṃ su jāgṛhīti saṃviśañ japati // (15.1) Par.?
tvam agne vratapā asīti prabuddhaḥ // (16.1) Par.?
strīśūdrair nābhibhāṣeta mūtrapurīṣe nāvekṣeta // (17.1) Par.?
amedhyaṃ dṛṣṭvā japati / (18.1) Par.?
abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti // (18.2) Par.?
prathamāyām aparapakṣasya caturdaśa grāsān // (19.1) Par.?
evam ekāpacayenāmāvāsyāyāḥ // (20.1) Par.?
amāvāsyāyāṃ grāso na vidyate // (21.1) Par.?
atha prathamāyāṃ pūrvapakṣasyaikaḥ / (22.1) Par.?
dvau dvitīyāyām // (22.2) Par.?
evam ekopacayenā paurṇamāsyāḥ // (23.1) Par.?
paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ // (24.1) Par.?
purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt // (25.1) Par.?
tad etac cāndrāyaṇaṃ pipīlikāmadhyam / (26.1) Par.?
viparītaṃ yavamadhyam // (26.2) Par.?
ato 'nyatarac caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛcchuddho bhavati // (27.1) Par.?
kāmāya kāmāyaitad āhāryam ity ācakṣate // (28.1) Par.?
yaṃ kāmaṃ kāmayate tam etenāpnoti // (29.1) Par.?
etena vā ṛṣaya ātmānaṃ śodhayitvā purā karmāṇy asādhayan / (30.1) Par.?
tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃ yaśasyaṃ sārvakāmikam // (30.2) Par.?
nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte / (31.1) Par.?
ya u cainad adhīte // (31.2) Par.?
Duration=0.095999956130981 secs.