Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 61, 11.2 īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ //
ṚV, 1, 139, 5.1 śacībhir naḥ śacīvasū divā naktaṃ daśasyatam /
ṚV, 1, 158, 1.1 vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau /
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 5, 3, 4.2 hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 5, 42, 12.2 sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ //
ṚV, 5, 50, 3.1 ato na ā nṝn atithīn ataḥ patnīr daśasyata /
ṚV, 6, 11, 6.1 daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ /
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 6, 50, 11.2 daśasyanto divyāḥ pārthivāso gojātā apyā mṛᄆatā ca devāḥ //
ṚV, 6, 62, 7.2 daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū //
ṚV, 7, 5, 7.2 tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan //
ṚV, 7, 28, 4.1 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante /
ṚV, 7, 37, 5.2 vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ //
ṚV, 7, 43, 5.1 evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ /
ṚV, 7, 56, 17.1 daśasyanto no maruto mṛᄆantu varivasyanto rodasī sumeke /
ṚV, 7, 100, 4.1 vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan /
ṚV, 8, 5, 23.2 śaśvad ūtīr daśasyathaḥ //
ṚV, 8, 16, 12.1 sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca /
ṚV, 8, 20, 24.1 yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim /
ṚV, 8, 22, 6.1 daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ /
ṚV, 8, 31, 9.1 vītihotrā kṛtadvasū daśasyantāmṛtāya kam /
ṚV, 8, 46, 11.2 daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha //
ṚV, 8, 88, 6.1 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi /
ṚV, 8, 97, 15.2 kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan //
ṚV, 9, 3, 5.1 eṣa devo ratharyati pavamāno daśasyati /
ṚV, 10, 10, 9.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt /
ṚV, 10, 99, 10.1 ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī /
ṚV, 10, 138, 1.2 yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ //