Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ / (1.1) Par.?
viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva // (1.2) Par.?
havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām / (2.1) Par.?
ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāᄆhaḥ // (2.2) Par.?
tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha / (3.1) Par.?
mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujir aśiśnat // (3.2) Par.?
ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante / (4.1) Par.?
prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt // (4.2) Par.?
vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ / (5.1) Par.?
yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.021323919296265 secs.