Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 8, 16.1 tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt //
ViSmṛ, 13, 4.1 tasya ca yavasaptakaṃ ghṛtaplutam abhiśastāya dadyāt //
ViSmṛ, 21, 10.1 annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet //
ViSmṛ, 44, 20.1 ghṛtaṃ nakulaḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 48, 19.1 ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ /
ViSmṛ, 50, 36.1 varāhaṃ hatvā ghṛtakumbham //
ViSmṛ, 50, 49.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
ViSmṛ, 66, 11.1 na ghṛtatailaṃ vinā kiṃcana dīpārthe //
ViSmṛ, 68, 36.1 nocchiṣṭaśca ghṛtam ādadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 24.1 udakapātraṃ madhughṛtatilaiḥ saṃyuktaṃ ca //
ViSmṛ, 79, 8.1 ghṛtaṃ tailaṃ vā dadyāt //
ViSmṛ, 79, 10.1 madhughṛtasaṃyuktaṃ gugguluṃ dadyāt //
ViSmṛ, 79, 13.1 hastena ca ghṛtavyañjanādi //
ViSmṛ, 79, 22.1 ghṛtādidāne taijasāni pātrāṇi khaḍgapātrāṇi phalgupātrāṇi ca praśastāni //
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
ViSmṛ, 90, 21.1 dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā //
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 92, 16.1 ghṛtamadhutailapradānenārogyam //