Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7431
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet // (1.1) Par.?
tatas tilaiḥ pracchādayet // (2.1) Par.?
suvarṇanābhiṃ ca kuryāt // (3.1) Par.?
ahatena vāsoyugena pracchādayet // (4.1) Par.?
sarvagandharatnaiścālaṃkṛtaṃ kuryāt // (5.1) Par.?
catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt // (6.1) Par.?
atra ca gāthā bhavanti // (7.1) Par.?
yas tu kṛṣṇājinaṃ dadyāt sakhuraṃ śṛṅgasaṃyutam / (8.1) Par.?
tilaiḥ pracchādya vāsobhiḥ sarvaratnair alaṃkṛtam // (8.2) Par.?
sasamudraguhā tena saśailavanakānanā / (9.1) Par.?
caturantā bhaved dattā pṛthivī nātra saṃśayaḥ // (9.2) Par.?
kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī / (10.1) Par.?
dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam // (10.2) Par.?
Duration=0.025243043899536 secs.