Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 5, 3, 5.1 etadvai saṃvatsarasya svam payaḥ /
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 2, 2, 4, 4.8 tatra viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 4.9 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 5.7 tatrāparām āhutiṃ viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 5.8 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 15.4 tat payo 'bhavat /
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 3, 2, 1.2 sa śvetāyai śvetavatsāyai payasi śṛto bhavati tad yad upariṣṭād ratnānāṃ saumāraudreṇa yajate //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 4, 19.1 atha payo gṛhṇāti /
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 16.1 ajāyai payasācchṛṇatti /
ŚBM, 13, 1, 9, 3.0 dogdhrī dhenuriti dhenvāmeva payo dadhāti tasmātpurā dhenurdogdhrī jajñe //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //