Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, anuyāja, after-offering

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13879
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trīṇi ha vai paśorekādaśāni / (1.1) Par.?
ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ // (1.2) Par.?
tadāhuḥ / (2.1) Par.?
kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti // (2.2) Par.?
yadeva gudaṃ tredhā karoti / (3.1) Par.?
prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati // (3.2) Par.?
sa yadeva gudaṃ tredhā karoti / (4.1) Par.?
tṛtīyam upayaḍbhyas tṛtīyaṃ juhvāṃ tṛtīyam upabhṛti tena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śivaḥ // (4.2) Par.?
sa ha tveva paśumālabheta / (5.1) Par.?
ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete // (5.2) Par.?
gudo vai paśuḥ / (6.1) Par.?
medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati // (6.2) Par.?
atha pṛṣadājyaṃ gṛhṇāti / (7.1) Par.?
dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate // (7.2) Par.?
tenānuyājeṣu carati / (8.1) Par.?
paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ // (8.2) Par.?
tena purastādanuyājeṣu carati / (9.1) Par.?
sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt // (9.2) Par.?
tadvā etadeko dvābhyāṃ vaṣaṭkaroti / (10.1) Par.?
adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante // (10.2) Par.?
sa upayajati / (11.1) Par.?
samudraṃ gaccha svāhety āpo vai samudra āpo reto reta evaitat siñcati // (11.2) Par.?
antarikṣaṃ gaccha svāheti / (12.1) Par.?
antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati // (12.2) Par.?
devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati // (13.1) Par.?
mitrāvaruṇau gaccha svāheti / (14.1) Par.?
prāṇodānau vai mitrāvaruṇau prāṇodānāvevaitatprajāsu dadhāti // (14.2) Par.?
ahorātre gaccha svāheti / (15.1) Par.?
ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati // (15.2) Par.?
chandāṃsi gaccha svāheti / (16.1) Par.?
sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati // (16.2) Par.?
dyāvāpṛthivī gaccha svāheti / (17.1) Par.?
prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti // (17.2) Par.?
athātyupayajati / (18.1) Par.?
sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante // (18.2) Par.?
Duration=0.099874973297119 secs.