Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 11, 31.3 sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān //
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Nid., 1, 20.1 kruddhaś ca kurute rogān ghorān bastigudāśrayān /
Su, Nid., 1, 88.2 ādhmānamiti jānīyādghoraṃ vātanirodhajam //
Su, Nid., 4, 13.1 ghorāḥ sādhayituṃ duḥkhāḥ sarva eva bhagandarāḥ /
Su, Nid., 7, 6.1 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ /
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 7, 14.1 prakīrtitaṃ dūṣyudaraṃ tu ghoraṃ plīhodaraṃ kīrtayato nibodha /
Su, Nid., 9, 4.2 doṣāḥ śophaṃ śanair ghoraṃ janayantyucchritā bhṛśam //
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 9, 34.2 atha majjaparīpāko ghoraḥ samupajāyate //
Su, Nid., 10, 13.2 tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim //
Su, Nid., 13, 59.2 ekībhūtaṃ vraṇair ghoraṃ taṃ vidyādahipūtanam //
Su, Nid., 16, 45.2 pittaṃ kuryāt pākamatyarthaghoraṃ tālunyenaṃ tālupākaṃ vadanti //
Su, Cik., 9, 63.2 nāḍīduṣṭavraṇān ghorān nāśayennātra saṃśayaḥ //
Su, Cik., 22, 30.1 raktātiyogāt pūrvoktā rogā ghorā bhavanti hi /
Su, Cik., 25, 12.1 pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ /
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 39, 26.1 maithunopagamādghorān vyādhīnāpnoti durmatiḥ /
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Cik., 39, 36.2 viruddhādhyaśanānmṛtyuṃ vyādhiṃ vā ghoramṛcchati //
Su, Ka., 3, 15.2 vādyasya śabdena hi yānti nāśaṃ viṣāṇi ghorāṇyapi yāni santi //
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 8, 4.2 kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ //
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Ka., 8, 92.2 tato jātāstvimā ghorā nānārūpā mahāviṣāḥ /
Su, Ka., 8, 124.1 ghoro daṃśastu jālinyā rājimānavakīryate /
Su, Utt., 7, 5.1 rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe /
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 24, 17.2 bādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān /
Su, Utt., 25, 11.1 ghrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ /
Su, Utt., 39, 68.1 kuryāccāturthakaṃ ghoramantakaṃ rogasaṃkaram /
Su, Utt., 39, 323.1 śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ /
Su, Utt., 40, 6.2 vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ //
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Su, Utt., 47, 54.3 dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam //
Su, Utt., 50, 12.2 nābhipravṛttā yā hikkā ghorā gambhīranādinī //
Su, Utt., 51, 3.2 taireva kāraṇaiḥ śvāso ghoro bhavati dehinām //
Su, Utt., 55, 7.2 kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram //
Su, Utt., 55, 14.1 udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ /
Su, Utt., 64, 56.1 ghorānṛtukṛtān rogānnāpnoti sa kadācana /