Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3571
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta udarāṇāṃ nidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ / (3.1) Par.?
brahmarṣiputraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutamanvaśāt saḥ // (3.2) Par.?
pṛthak samastair api ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva / (4.1) Par.?
āgantukaṃ saptamamaṣṭamaṃ ca dakodaraṃ ceti vadanti tāni // (4.2) Par.?
sudurbalāgner ahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā / (5.1) Par.?
snehādimithyācaraṇācca jantor vṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ // (5.2) Par.?
gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ / (6.1) Par.?
koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo 'nilaveganunnaḥ // (6.2) Par.?
tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti / (7.1) Par.?
tatpūrvarūpaṃ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ // (7.2) Par.?
jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ / (8.1) Par.?
saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham // (8.2) Par.?
saśūlam ānāhavad ugraśabdaṃ satodabhedaṃ pavanātmakaṃ tat / (9.1) Par.?
yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ // (9.2) Par.?
pītākṣiviṇmūtranakhānanasya pittodaraṃ tattvacirābhivṛddhi / (10.1) Par.?
yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya // (10.2) Par.?
snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaraṃ tattu cirābhivṛddhi / (11.1) Par.?
striyo 'nnapānaṃ nakharomamūtraviḍārtavair yuktamasādhuvṛttāḥ // (11.2) Par.?
yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanādvā / (12.1) Par.?
tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam // (12.2) Par.?
tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca / (13.1) Par.?
sa cāturo mūrcchati samprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca // (13.2) Par.?
prakīrtitaṃ dūṣyudaraṃ tu ghoraṃ plīhodaraṃ kīrtayato nibodha / (14.1) Par.?
vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca // (14.2) Par.?
plīhābhivṛddhiṃ satataṃ karoti plīhodaraṃ tat pravadanti tajjñāḥ / (15.1) Par.?
vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra // (15.2) Par.?
mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ / (16.1) Par.?
savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tadeva // (16.2) Par.?
yasyāntramannair upalepibhir vā vālāśmabhir vā sahitaiḥ pṛthagvā / (17.1) Par.?
saṃcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyām iva saṃkaro hi // (17.2) Par.?
nirudhyate cāsya gude purīṣaṃ nireti kṛcchrād api cālpamalpam / (18.1) Par.?
hṛnnābhimadhye parivṛddhimeti taccodaraṃ viṭsamagandhikaṃ ca // (18.2) Par.?
pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṃ nibodha / (19.1) Par.?
śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā // (19.2) Par.?
tasmāt sruto 'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ / (20.1) Par.?
nābher adhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca // (20.2) Par.?
etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha / (21.1) Par.?
yaḥ snehapīto 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ // (21.2) Par.?
pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni / (22.1) Par.?
snehopalipteṣvathavāpi teṣu dakodaraṃ pūrvavadabhyupaiti // (22.2) Par.?
snigdhaṃ mahat samparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca / (23.1) Par.?
yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṃ tat // (23.2) Par.?
ādhmānaṃ gamane 'śaktirdaurbalyaṃ durbalāgnitā / (24.1) Par.?
śophaḥ sadanamaṅgānāṃ saṅgo vātapurīṣayoḥ / (24.2) Par.?
dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi // (24.3) Par.?
ante salilabhāvaṃ hi bhajante jaṭharāṇi tu / (25.1) Par.?
sarvāṇyeva parīpākāttadā tāni vivarjayet // (25.2) Par.?
Duration=0.087661027908325 secs.