Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kāvyādarśa
Kūrmapurāṇa
Pañcārthabhāṣya
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 13, 4, 12.0 tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva //
AVŚ, 13, 4, 20.0 tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva //
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 18.3 utevoccāvacaṃ nigacchati /
BĀU, 4, 3, 36.1 sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
JUB, 1, 4, 3.2 yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante //
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
Jaiminīyabrāhmaṇa
JB, 1, 258, 37.0 tasya vā ayaṃ yajñakrator anayā śayyayā rūpaṃ nigacchati //
Kauśikasūtra
KauśS, 5, 6, 17.2 yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 9, 1, 13.0 bahu tvam uccāvacaṃ nigacchasi //
Kāṭhakasaṃhitā
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 13, 29.0 tasmāt savyo hastayos tapasvitaro bāhukucanaṃ nigacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 19, 7.0 yad evātra nigacchanti tasyaiṣā niravattiḥ //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
Nirukta
N, 1, 1, 5.0 te nigantava eva santo nigamanān nighaṇṭava ucyanta ityaupamanyavaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 8.1 ud uttamaṃ varuṇapāśam ity etat sadā prayuñjānaḥ saṃbādhaṃ na nigacchati /
SVidhB, 2, 1, 8.2 nigataś ca pramucyate //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 11.0 avicikitsā yāvad brahma nigantavyam iti hārītaḥ //
Ṛgveda
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
Aṣṭasāhasrikā
ASāh, 6, 10.34 sa tatonidānaṃ maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
Carakasaṃhitā
Ca, Nid., 8, 15.2 bhiṣak sarvāmayān hanti na ca mohaṃ nigacchati //
Lalitavistara
LalVis, 7, 1.1 iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan /
Mahābhārata
MBh, 5, 62, 24.2 yat prāśya puruṣo martyo 'maratvaṃ nigacchati //
MBh, 5, 70, 26.2 dāsyam eke nigacchanti pareṣām arthahetunā //
MBh, 6, BhaGī 9, 31.1 kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati /
MBh, 6, BhaGī 18, 36.2 abhyāsādramate yatra duḥkhāntaṃ ca nigacchati //
MBh, 6, 79, 5.2 mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati //
MBh, 12, 137, 23.1 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
MBh, 12, 137, 23.2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MBh, 12, 190, 3.2 ekadeśakriyaścātra nirayaṃ sa nigacchati //
MBh, 13, 15, 40.1 tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati /
MBh, 13, 26, 27.2 vigāhya vai nirāhāro rājalakṣmīṃ nigacchati //
MBh, 13, 28, 12.2 svayoniṃ mānayatyeṣa bhāvo bhāvaṃ nigacchati //
MBh, 13, 58, 21.2 nivapan pūjayaṃścaiva teṣvānṛṇyaṃ nigacchati //
MBh, 13, 70, 36.3 agomī gopradātṝṇāṃ kathaṃ lokānnigacchati //
MBh, 13, 131, 50.2 vṛtte sthitaśca suśroṇi brāhmaṇatvaṃ nigacchati //
MBh, 13, 133, 55.1 yadi mānuṣatāṃ devi kadācit sa nigacchati /
MBh, 14, 17, 20.2 yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati /
MBh, 14, 40, 3.2 taṃ jānan brāhmaṇo vidvānna pramohaṃ nigacchati //
Manusmṛti
ManuS, 2, 93.2 saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati //
Rāmāyaṇa
Rām, Su, 46, 33.2 avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham //
Rām, Utt, 54, 18.2 na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati //
Saundarānanda
SaundĀ, 9, 44.1 yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati /
Kāvyādarśa
KāvĀ, 1, 60.1 ityādi bandhapāruṣyaṃ śaithilyaṃ ca nigacchati /
Kūrmapurāṇa
KūPur, 2, 36, 12.2 tatrābhyarcya hṛṣīkeśaṃ śvetadvīpaṃ nigacchati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 23.0 niyogatvān nigataṃ niyatatvān nigama ity arthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 10.0 āvāhana uttame prayāje sviṣṭakṛnnigade sūktavāke cejyamānā devatā nigacchanti tasmān nigamasthānāni //
ŚāṅkhŚS, 1, 17, 6.0 upasṛṣṭāstu nigacchanti //
ŚāṅkhŚS, 5, 18, 7.0 darśapaurṇamāsikā nigamās teṣu nigacchataḥ //