Occurrences

Rāmāyaṇa
Saundarānanda
Amaruśataka
Kirātārjunīya
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āryāsaptaśatī

Rāmāyaṇa
Rām, Ay, 89, 5.1 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Saundarānanda
SaundĀ, 9, 31.2 tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati //
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
Amaruśataka
AmaruŚ, 1, 87.1 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
Kirātārjunīya
Kir, 8, 6.1 nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā /
Śatakatraya
ŚTr, 2, 53.2 ata eva nipīyate 'dharo hṛdayaṃ muṣṭibhir eva tāḍyate //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 14.2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 14.1 śaśvat svarūpamahasaiva nipītabhedamohāya bodhadhiṣaṇāya namaḥ parasmai /
BhāgPur, 3, 10, 6.2 vivṛddhavijñānabalo nyapād vāyuṃ sahāmbhasā //
Bhāratamañjarī
BhāMañj, 1, 205.2 śāpacyutāpsarā mīnabhāvaṃ prāptā nipīya tat //
BhāMañj, 1, 1395.3 aviśrāntaṃ nipīyājyaṃ jāḍyaṃ yatprāpa pāvakaḥ //
BhāMañj, 5, 7.2 pāñcajanyasya kiraṇānnipītānvikiranniva //
BhāMañj, 12, 27.2 nipītaṃ rākṣaseneva yasya bhīmena śoṇitam //
Rasamañjarī
RMañj, 9, 40.2 ṛtau tryahaṃ nipītāni vandhyāṃ kurvanti yoṣitam //
Rasaratnasamuccaya
RRS, 2, 133.1 mantreṇānena mudrāmbho nipītaṃ saptamantritam /
Rasendracūḍāmaṇi
RCūM, 10, 82.2 mantreṇānena mudrāmbho nipītaṃ saptamantritam //
Āryāsaptaśatī
Āsapt, 2, 492.1 lajjayitum akhilagopīnipītamanasaṃ madhudviṣaṃ rādhā /