Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 10, 4, 4.1 araṃghuṣo nimajyonmajya punar abravīt /
Mahābhārata
MBh, 3, 132, 13.2 sa vai tadā vādavidā nigṛhya nimajjito bandinehāpsu vipraḥ //
MBh, 3, 132, 14.1 uddālakas taṃ tu tadā niśamya sūtena vāde 'psu tathā nimajjitam /
MBh, 3, 134, 22.3 tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam //
MBh, 6, 15, 27.2 nimajjayantaṃ samare paravīrāpahāriṇam //
MBh, 8, 19, 64.2 jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat //
MBh, 8, 29, 8.1 apāṃ patir vegavān aprameyo nimajjayiṣyan nivahān prajānām /
MBh, 12, 57, 9.2 nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ //
Manusmṛti
ManuS, 8, 114.1 agniṃ vāhārayed enam apsu cainaṃ nimajjayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 12, 31.2 khadirāṅgārataptāni bahuśo 'tra nimajjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 124.2 vārāṇasyāṃ mṛtāṅgāni gaṅgāmbhasi nimajjaya //
Kātyāyanasmṛti
KātySmṛ, 1, 445.1 nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 47.2 na nimajjyāpsu vaiśyaś ca śūdraḥ kośaṃ na pāyayet //
Viṣṇusmṛti
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
Kathāsaritsāgara
KSS, 2, 2, 30.1 nimajjya ca dadarśātra sa śrīdattaḥ kṣaṇāditi /
KSS, 5, 1, 94.1 sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ /
Rasaprakāśasudhākara
RPSudh, 5, 122.2 nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ //
RPSudh, 11, 74.2 veṣṭitaṃ narakeśena drute nāge nimajjitam //
RPSudh, 12, 5.1 ghṛtaprasthatrayeṇaiva sutalathya nimajjayet /
Rasaratnasamuccaya
RRS, 2, 147.1 kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
RRS, 3, 30.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
Rasendracūḍāmaṇi
RCūM, 10, 115.1 kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
RCūM, 11, 17.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RCūM, 14, 51.1 dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /
Rasendrasārasaṃgraha
RSS, 1, 195.1 kharparaḥ parisaṃtaptaḥ saptavārānnimajjitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 4.0 idānīmatronmeṣātmani svabhāve dehapramātṛtāṃ nimajjayati tadākārāmapi parapramātṛtāṃ labhata ityāha //
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 1, 131.1 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
Ānandakanda
ĀK, 1, 1, 13.1 tena dandahyamāno'gnirgaṅgāyāṃ tannyamajjayat /
Haribhaktivilāsa
HBhVil, 3, 268.2 kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret //
HBhVil, 3, 269.2 tatra dvādaśadhā toye nimajjya snānam ācaret //
HBhVil, 3, 353.1 naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //