Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 3, 19.1 kāryamityeva yatkarma niyataṃ saṅgavarjitam /
KūPur, 1, 11, 114.2 aditirniyatā raudrī padmagarbhā vivāhanā //
KūPur, 1, 29, 66.1 tasmānmumukṣurniyato vased vai maraṇāntikam /
KūPur, 1, 33, 23.2 vāsaṃ ca tatra niyato vārāṇasyāṃ cakāra saḥ //
KūPur, 1, 41, 1.3 karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ //
KūPur, 1, 41, 24.2 sūryo 'maratvamamṛte trayaṃ triṣu niyacchati //
KūPur, 1, 42, 13.1 tatra te yānti niyatā dvijā vai brahmacāriṇaḥ /
KūPur, 2, 3, 17.1 so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
KūPur, 2, 4, 14.2 yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ //
KūPur, 2, 5, 40.2 mano niyamya praṇidhāya kāyaṃ prasādayāmo vayamekamīśam //
KūPur, 2, 11, 95.1 ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
KūPur, 2, 12, 58.2 niyamya prayato vācaṃ diśastvanavalokayan //
KūPur, 2, 14, 48.1 apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ /
KūPur, 2, 15, 39.1 nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
KūPur, 2, 15, 42.1 yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
KūPur, 2, 22, 5.2 vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ //
KūPur, 2, 22, 12.1 tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
KūPur, 2, 26, 78.2 jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān //
KūPur, 2, 27, 6.2 svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ //
KūPur, 2, 29, 1.2 evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām /
KūPur, 2, 31, 45.1 tatsannidhāne sakalaṃ niyacchati sanātanaḥ /
KūPur, 2, 32, 14.3 adhaḥ śayīta niyato mucyate gurutalpagaḥ //
KūPur, 2, 32, 44.1 abdaṃ careta niyato vanavāsī samāhitaḥ /
KūPur, 2, 34, 22.1 ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ /
KūPur, 2, 39, 6.1 tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ /
KūPur, 2, 39, 6.1 tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ /
KūPur, 2, 40, 35.2 upoṣya rajanīmekāṃ niyato niyatāśanaḥ /
KūPur, 2, 40, 35.2 upoṣya rajanīmekāṃ niyato niyatāśanaḥ /