Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 11.2 niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā //
KSS, 1, 2, 64.2 dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt //
KSS, 1, 4, 3.1 indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam /
KSS, 1, 4, 113.1 dehadāhātsthire tasmiñjāte nirgatya me dadau /
KSS, 1, 5, 8.1 kadācidyoganando 'tha nirgato nagarādbahiḥ /
KSS, 1, 5, 18.1 nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
KSS, 1, 6, 139.1 tataśca nirgatā tasmāddivyā strī dhavalāmbarā /
KSS, 1, 6, 150.1 ityuktvā nirgate tasminn ahamapyagamaṃ gṛham /
KSS, 1, 7, 20.1 ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
KSS, 1, 7, 24.1 nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ /
KSS, 1, 7, 46.2 tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ //
KSS, 2, 4, 20.1 tato 'kasmācca nirgatya tasmādyantramayādgajāt /
KSS, 2, 4, 23.1 so 'pi caṇḍamahāseno nirgatyāgre kṛtādaraḥ /
KSS, 2, 5, 96.1 nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām /
KSS, 2, 5, 98.1 bhartrā sahādya kalahaṃ kṛtvāhaṃ nirgatā gṛhāt /
KSS, 2, 5, 145.2 tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau //
KSS, 2, 5, 175.1 sā ca nirgatya rātrau strī tadveṣaiva tato yayau /
KSS, 3, 1, 32.2 sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām //
KSS, 3, 1, 50.1 tataśca tasyā nirgatya vānaro bhīṣaṇākṛtiḥ /
KSS, 3, 2, 13.1 tathā vāsavadattā sā svagṛhānnirgatā satī /
KSS, 3, 3, 104.2 nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām //
KSS, 3, 3, 104.2 nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām //
KSS, 3, 4, 16.2 kañcukādiva nirgantum īṣatus taddidṛkṣayā //
KSS, 3, 4, 109.1 raṭatsu teṣu tatraiko nirjagāma tato maṭhāt /
KSS, 3, 4, 164.1 etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ /
KSS, 3, 4, 210.1 suptāyāṃ ca tatastasyāṃ nirgatyāntaḥpurānniśi /
KSS, 3, 4, 246.1 buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ /
KSS, 3, 6, 16.2 te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ //
KSS, 3, 6, 150.1 ekadā nirgatā kretuṃ gṛhopakaraṇāni sā /
KSS, 3, 6, 165.1 so 'pi sundarakaḥ prātar govāṭān nirgatas tataḥ /
KSS, 3, 6, 203.1 tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā /
KSS, 4, 1, 86.2 nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau //
KSS, 4, 1, 108.2 sa bāla eva nirgatya gataḥ kvāpi yaśasvini //
KSS, 4, 3, 64.2 dyaur indum iva nirgacchadacchāmṛtamayadyutim //
KSS, 5, 1, 52.1 nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān /
KSS, 5, 2, 239.1 prasuptarājaputrīkāt svairaṃ nirgatya mandirāt /
KSS, 5, 3, 83.1 iti saṃcintya nirgatya tāvanyau maṇḍapau kramāt /
KSS, 5, 3, 84.1 tato 'pi nirgatastasya sāścaryo mandirasya saḥ /
KSS, 5, 3, 93.1 dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ /
KSS, 5, 3, 111.2 nirgatya rājabhavanāt kṣaṇād evam acintayat //
KSS, 5, 3, 148.2 apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām //
KSS, 5, 3, 182.2 tadadūṣitakaumārā palāyyāhaṃ ca nirgatā //
KSS, 5, 3, 192.1 jātodvegaśca nirgatya bindurekhāntikaṃ yayau /
KSS, 6, 1, 152.1 nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye /
KSS, 6, 1, 158.2 sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān //
KSS, 6, 1, 168.1 tāvat tena pathā caikā nagaryā nirgatā vadhūḥ /
KSS, 6, 1, 198.1 ahaṃ ca nirgatya tatastayā puruṣaveṣayā /
KSS, 6, 1, 199.2 mattasuptajanād gehād anena saha nirgatā //
KSS, 6, 2, 7.1 tataścetovinodāya khinno nirgatya mandirāt /