Occurrences

Jaiminīyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 333, 8.0 taddha smāha brahmadattaś caikitāneyo rūkṣitam ivaitad yad vāmadevyaṃ nirdhūtam iva //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 11.0 sa yāvato ha vā eṣa etasmād devarathāt pratisaṃkhyāya nirdhūnute niṣ ṭad dhūnute //
Carakasaṃhitā
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Mahābhārata
MBh, 1, 165, 23.3 balāni teṣāṃ nirdhūya chittvā pāśanibandhanam /
MBh, 1, 178, 17.27 dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ /
MBh, 3, 7, 7.2 yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ //
MBh, 4, 21, 2.2 duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite //
MBh, 6, BhaGī 5, 17.2 gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ //
MBh, 12, 161, 48.1 sucāruvarṇākṣaraśabdabhūṣitāṃ manonugāṃ nirdhutavākyakaṇṭakām /
MBh, 12, 174, 18.2 dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ //
MBh, 13, 107, 75.1 na cānulimped asnātvā snātvā vāso na nirdhunet /
Rāmāyaṇa
Rām, Bā, 53, 6.1 nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana /
Rām, Ay, 89, 10.1 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān /
Rām, Ki, 8, 31.2 paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā //
Rām, Ki, 9, 8.1 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ /
Rām, Ki, 65, 20.2 tejasā tasya nirdhūto na viṣādaṃ tato gataḥ //
Rām, Su, 12, 15.1 nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ /
Rām, Su, 12, 17.2 babhūvur agamāḥ sarve māruteneva nirdhutāḥ //
Rām, Su, 16, 27.1 sa tathāpyugratejāḥ sannirdhūtastasya tejasā /
Rām, Su, 39, 16.1 latāgṛhaiścitragṛhaiśca nāśitair mahoragair vyālamṛgaiśca nirdhutaiḥ /
Rām, Yu, 55, 90.1 tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ /
Saundarānanda
SaundĀ, 16, 77.1 nirdhūyamānāstvatha leśato 'pi tiṣṭheyurevākuśalā vitarkāḥ /
SaundĀ, 18, 43.1 atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 172.1 śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ /
Kirātārjunīya
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 3, 5.1 anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī /
Kūrmapurāṇa
KūPur, 1, 11, 290.1 te sunirdhūtatamaso jñānenaikena manmayāḥ /
KūPur, 1, 11, 296.2 gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ //
KūPur, 1, 12, 7.1 tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam /
KūPur, 1, 19, 49.1 saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ /
Liṅgapurāṇa
LiPur, 1, 80, 46.1 bho bho devā mahābhāgāḥ sarve nirdhūtakalmaṣāḥ /
LiPur, 1, 85, 152.1 nakhāgrakeśanirdhūtasnānavastraghaṭodakam /
LiPur, 2, 3, 34.1 tadarcanādi sakalaṃ nirdhūya ca samantataḥ /
Matsyapurāṇa
MPur, 153, 106.1 vāyavyāstrabalenātha nirdhūte meghamaṇḍale /
MPur, 154, 242.1 sahakāratarau dṛṣṭvā mṛdumārutanirdhutam /
Saṃvitsiddhi
SaṃSi, 1, 58.1 nirdhūtanikhiladvandvasvaprakāśe cidātmani /
Suśrutasaṃhitā
Su, Cik., 2, 59.2 bhavatyantaḥpraveśastu yathā nirdhunuyus tathā //
Viṣṇupurāṇa
ViPur, 1, 7, 15.1 śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām /
ViPur, 2, 8, 99.1 nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām /
ViPur, 2, 9, 13.1 tasya saṃsparśanirdhūtapāpapaṅko dvijottama /
ViPur, 3, 9, 25.2 caturthamāśramasthānaṃ gacchennirdhūtamatsaraḥ //
ViPur, 5, 6, 27.1 dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā /
ViPur, 5, 33, 26.2 kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
Yājñavalkyasmṛti
YāSmṛ, 2, 71.2 sāhasī dṛṣṭadoṣaś ca nirdhūtādyās tv asākṣiṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
Bhāratamañjarī
BhāMañj, 1, 28.2 parīkṣya śiṣyānvidadhe jñānanirdhūtasaṃśayān //
BhāMañj, 1, 607.2 sa muniḥ smaranirdhūtadhairyo vīryamavāsṛjat //
BhāMañj, 13, 1194.2 sa vibhurdṛśyate yuktairjñānanirdhūtakalmaṣaiḥ //
BhāMañj, 14, 61.2 nirdhūtasya yathā vahnerūṣmā vyomni prasarpati //
Garuḍapurāṇa
GarPur, 1, 89, 19.2 vanyaiḥ śrāddhairyatāhāraistaponirdhūtakalmaṣaiḥ //
Skandapurāṇa
SkPur, 13, 100.1 nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ /
Tantrāloka
TĀ, 6, 142.2 brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā //
TĀ, 20, 2.2 vāyavyapuranirdhūte kare savye sujājvale //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 70.1 nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 15.2 nirdhūtakalmaṣaḥ sarpaḥ saṃjāto narmadājale //