Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9742
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm // (1.1) Par.?
trikoṇe vahnisadane vahnivarṇojjvale 'bhitaḥ / (2.1) Par.?
vāyavyapuranirdhūte kare savye sujājvale // (2.2) Par.?
bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare / (3.1) Par.?
kare ca dahyamānaṃ saccintayettajjapaikayuk // (3.2) Par.?
vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam / (4.1) Par.?
bījaṃ nirbījatāmeti svasūtikaraṇākṣamam // (4.2) Par.?
taptaṃ naitatprarohāya tenaiva pratyayena tu / (5.1) Par.?
malamāyākhyakarmāṇi mantradhyānakriyābalāt // (5.2) Par.?
dagdhāni na svakāryāya nirbījapratyayaṃ tvimam / (6.1) Par.?
sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat // (6.2) Par.?
bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ / (7.1) Par.?
yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet // (7.2) Par.?
yo gurur japahomārcādhyānasiddhatvam ātmani / (8.1) Par.?
jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā // (8.2) Par.?
avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ / (9.1) Par.?
sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā // (9.2) Par.?
nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate / (10.1) Par.?
jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati // (10.2) Par.?
dhyānādi tu phalātsādhyamiti siddhāmatoditam / (11.1) Par.?
tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm // (11.2) Par.?
yathā śrītantrasadbhāve kathitā parameśinā / (12.1) Par.?
śrīpūrvaśāstre 'pyeṣā ca sūcitā parameśinā // (12.2) Par.?
ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī / (13.1) Par.?
ityevaṃvadatā śaktitāratamyābhidhāyinā // (13.2) Par.?
udbhavo laghubhāvena dehagrahatirohiteḥ / (14.1) Par.?
deho hi pārthivo mukhyastadā mukhyatvamujhati // (14.2) Par.?
bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam / (15.1) Par.?
karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ // (15.2) Par.?
uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī // (16.1) Par.?
Duration=0.055258989334106 secs.