Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 18.1 premātibharanirbhinnaḥ pulakāṅgo 'tinirvṛtaḥ /
BhāgPur, 2, 2, 21.2 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ //
BhāgPur, 2, 5, 35.1 sa eva puruṣastasmādaṇḍaṃ nirbhidya nirgataḥ /
BhāgPur, 2, 10, 17.2 pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata //
BhāgPur, 2, 10, 18.1 mukhatastālu nirbhinnaṃ jihvā tatropajāyate /
BhāgPur, 2, 10, 20.1 nāsike nirabhidyetāṃ dodhūyati nabhasvati /
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 2, 10, 22.2 karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ //
BhāgPur, 2, 10, 23.2 jighṛkṣatastvaṅ nirbhinnā tasyāṃ romamahīruhāḥ /
BhāgPur, 2, 10, 26.1 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ /
BhāgPur, 2, 10, 27.1 utsisṛkṣordhātumalaṃ nirabhidyata vai gudam /
BhāgPur, 2, 10, 30.1 nididhyāsorātmamāyāṃ hṛdayaṃ nirabhidyata /
BhāgPur, 3, 6, 11.2 nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu //
BhāgPur, 3, 6, 12.1 tasyāgnir āsyaṃ nirbhinnaṃ lokapālo 'viśat padam /
BhāgPur, 3, 6, 13.1 nirbhinnaṃ tālu varuṇo lokapālo 'viśaddhareḥ /
BhāgPur, 3, 6, 14.1 nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam /
BhāgPur, 3, 6, 15.1 nirbhinne akṣiṇī tvaṣṭā lokapālo 'viśad vibhoḥ /
BhāgPur, 3, 6, 16.1 nirbhinnāny asya carmāṇi lokapālo 'nilo 'viśat /
BhāgPur, 3, 6, 24.1 hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat /
BhāgPur, 3, 6, 25.1 ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam /
BhāgPur, 3, 26, 53.2 tam āviśya mahādevo bahudhā nirbibheda kham //
BhāgPur, 3, 26, 54.1 nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat /
BhāgPur, 3, 26, 56.1 nirbibheda virājas tvagromaśmaśrvādayas tataḥ /
BhāgPur, 3, 26, 56.2 tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ //
BhāgPur, 3, 26, 57.1 retas tasmād āpa āsan nirabhidyata vai gudam /
BhāgPur, 3, 26, 58.1 hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ /
BhāgPur, 3, 26, 58.2 pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ //
BhāgPur, 3, 26, 59.1 nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam /
BhāgPur, 3, 26, 59.2 nadyas tataḥ samabhavann udaraṃ nirabhidyata //
BhāgPur, 3, 30, 21.1 tayor nirbhinnahṛdayas tarjanair jātavepathuḥ /
BhāgPur, 4, 26, 9.1 tatra nirbhinnagātrāṇāṃ citravājaiḥ śilīmukhaiḥ /
BhāgPur, 11, 9, 8.2 tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ //