Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 17.1 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām /
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Rām, Ay, 40, 6.2 matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām //
Rām, Ay, 70, 4.1 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam /
Rām, Ay, 70, 5.1 niveśya śayane cāgrye nānāratnapariṣkṛte /
Rām, Ay, 77, 20.1 niveśayata me sainyam abhiprāyeṇa sarvaśaḥ /
Rām, Ay, 77, 22.2 nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak //
Rām, Ay, 77, 23.1 niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm /
Rām, Ay, 83, 22.1 āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam /
Rām, Ay, 92, 1.1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 57, 15.1 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ /
Rām, Ki, 38, 37.2 niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe //
Rām, Su, 38, 5.1 manaḥśilāyāstilako gaṇḍapārśve niveśitaḥ /
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 5, 1.2 sāgarasyottare tīre sādhu senā niveśitā //
Rām, Yu, 31, 33.2 dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat //
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 103, 23.2 niveśaya manaḥ sīte yathā vā sukham ātmanaḥ //
Rām, Yu, 116, 54.2 rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat //
Rām, Utt, 3, 27.2 niveśayāmāsa tadā laṅkāṃ parvatamūrdhani //
Rām, Utt, 11, 7.2 niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā //
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 34.2 niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ //
Rām, Utt, 11, 40.1 sa cābhiṣiktaḥ kṣaṇadācaraistadā niveśayāmāsa purīṃ daśānanaḥ /
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 41, 10.2 tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam //
Rām, Utt, 44, 8.2 laṅkādvīpe mahendreṇa mama haste niveśitā //
Rām, Utt, 53, 19.2 śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat //
Rām, Utt, 54, 16.2 niveśaya mahābāho bharataṃ yadyavekṣase //
Rām, Utt, 62, 14.1 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm /
Rām, Utt, 63, 6.2 hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā //
Rām, Utt, 70, 17.2 puraṃ cāpratimaṃ rāma nyaveśayad anuttamam //
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Rām, Utt, 81, 21.2 niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram //
Rām, Utt, 84, 16.1 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām /
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 18.1 niveśya te puravare ātmajau saṃniveśya ca /
Rām, Utt, 91, 9.2 niveśayāmāsa tadā samṛddhe dve purottame /
Rām, Utt, 91, 14.2 niveśya pañcabhir varṣair bharato rāghavānujaḥ /
Rām, Utt, 92, 6.1 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ /
Rām, Utt, 92, 7.2 taṃ ca kṛtvā vaśe deśam aṅgadasya nyaveśayat //
Rām, Utt, 92, 8.1 aṅgadīyā purī ramyā aṅgadasya niveśitā /
Rām, Utt, 92, 9.1 candraketostu mallasya mallabhūmyāṃ niveśitā /
Rām, Utt, 94, 7.2 prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam //