Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 23, 30.2 yakṣyā cotsāditaṃ sarvam adyāpi na nivartate //
Rām, Bā, 39, 10.2 aśvahartāram āsādya kṛtārthāś ca nivartatha //
Rām, Ay, 2, 24.2 gatvā saumitrisahito nāvijitya nivartate //
Rām, Ay, 35, 36.1 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam /
Rām, Ay, 35, 36.2 manasāpy aśruvegaiś ca na nyavartata mānuṣam //
Rām, Ay, 37, 10.2 nyavartata tadā devī kausalyā śokakarśitā //
Rām, Ay, 37, 12.1 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu /
Rām, Ay, 37, 12.1 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu /
Rām, Ay, 37, 27.2 rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate //
Rām, Ay, 40, 14.2 nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari /
Rām, Ay, 40, 25.1 yācito no nivartasva haṃsaśuklaśiroruhaiḥ /
Rām, Ay, 41, 32.1 rathasya mārganāśena nyavartanta manasvinaḥ /
Rām, Ay, 42, 1.1 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām /
Rām, Ay, 45, 22.2 nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi //
Rām, Ay, 46, 7.1 nivartasvety uvācainam etāvaddhi kṛtaṃ mama /
Rām, Ay, 46, 22.1 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ /
Rām, Ay, 48, 4.2 nivṛttamātre divase rāmaḥ saumitrim abravīt //
Rām, Ay, 49, 6.3 iti panthānam āvedya maharṣiḥ sa nyavartata //
Rām, Ay, 51, 8.2 anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā //
Rām, Ay, 53, 1.1 mama tv aśvā nivṛttasya na prāvartanta vartmani /
Rām, Ay, 58, 54.1 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam /
Rām, Ay, 72, 23.2 nyavartata tato roṣāt tāṃ mumoca ca mantharām //
Rām, Ay, 80, 22.2 nivṛtte samaye hy asmin sukhitāḥ praviśemahi //
Rām, Ay, 83, 18.2 nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ //
Rām, Ay, 95, 15.2 nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe //
Rām, Ay, 98, 21.2 gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate //
Rām, Ay, 105, 14.1 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
Rām, Ay, 105, 20.2 punar nivṛttā vistīrṇā bharatasyānuyāyinī //
Rām, Ār, 8, 2.2 nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha //
Rām, Ār, 15, 12.1 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ /
Rām, Ār, 19, 10.2 yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ //
Rām, Ār, 22, 17.2 lalāṭe ca rujā jātā na ca mohān nyavartata //
Rām, Ār, 24, 27.1 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ /
Rām, Ār, 40, 22.1 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ /
Rām, Ār, 40, 24.1 mṛgayūthair anugataḥ punar eva nivartate /
Rām, Ār, 55, 1.2 nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata //
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Ār, 69, 29.2 nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ //
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 13, 20.2 viśanti mohād ye 'py atra nivartante na te punaḥ //
Rām, Ki, 16, 6.1 nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi /
Rām, Ki, 16, 8.1 śāpitāsi mama prāṇair nivartasva jayena ca /
Rām, Ki, 16, 8.2 ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe //
Rām, Ki, 19, 11.1 jīvaputre nivartasva putraṃ rakṣasva cāṅgadam /
Rām, Ki, 27, 35.1 nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ /
Rām, Ki, 28, 3.1 nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā /
Rām, Ki, 39, 61.2 māse pūrṇe nivartadhvam udayaṃ prāpya parvatam //
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 40, 45.1 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati /
Rām, Ki, 41, 46.2 astaṃ parvatam āsādya pūrṇe māse nivartata //
Rām, Ki, 52, 6.2 jīvatā duṣkaraṃ manye praviṣṭena nivartitum //
Rām, Ki, 63, 18.2 ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam //
Rām, Su, 1, 48.2 avaśīryanta salile nivṛttāḥ suhṛdo yathā //
Rām, Su, 26, 14.1 pitur nirdeśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca /
Rām, Su, 66, 28.1 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam /
Rām, Yu, 8, 8.1 asminmuhūrte hatvaiko nivartiṣyāmi vānarān /
Rām, Yu, 22, 15.1 alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini /
Rām, Yu, 25, 3.2 nivedya kuśalaṃ rāme praticchannā nivartitum //
Rām, Yu, 40, 12.1 te nivṛttāḥ punaḥ sarve vānarāstyaktasaṃbhramāḥ /
Rām, Yu, 54, 5.1 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha /
Rām, Yu, 54, 6.2 vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ //
Rām, Yu, 54, 8.1 te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ /
Rām, Yu, 54, 16.2 avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ //
Rām, Yu, 54, 17.2 sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha //
Rām, Yu, 55, 1.1 te nivṛttā mahākāyāḥ śrutvāṅgadavacastadā /
Rām, Yu, 59, 52.2 nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ //
Rām, Yu, 59, 53.1 athavā tvaṃ pratiṣṭabdho na nivartitum icchasi /
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 62, 21.2 bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate //
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Yu, 69, 22.2 śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata //
Rām, Yu, 70, 6.2 nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata //
Rām, Yu, 93, 25.2 nāhatvā samare śatrūnnivartiṣyati rāvaṇaḥ //
Rām, Yu, 107, 18.2 vanānnivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana //
Rām, Yu, 107, 22.1 nivṛttavanavāso 'si pratijñā saphalā kṛtā /
Rām, Yu, 114, 26.1 nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe //
Rām, Utt, 6, 48.2 yantyeva na nivartante mṛtyupāśāvapāśitāḥ //
Rām, Utt, 13, 32.1 tadadharmiṣṭhasaṃyogānnivarta kuladūṣaṇa /
Rām, Utt, 16, 8.1 nivartasva daśagrīva śaile krīḍati śaṃkaraḥ //
Rām, Utt, 18, 16.2 sa nivṛtto guror vākyānmaruttaḥ pṛthivīpatiḥ /
Rām, Utt, 18, 33.2 nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ //
Rām, Utt, 19, 26.2 svargate ca nṛpe rāma rākṣasaḥ sa nyavartata //
Rām, Utt, 23, 27.2 arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ //
Rām, Utt, 24, 1.1 nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān /
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Rām, Utt, 28, 6.1 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati /
Rām, Utt, 29, 33.1 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat /
Rām, Utt, 29, 36.1 sa daivatabalāt tasmānnivṛtto raṇakarmaṇaḥ /
Rām, Utt, 81, 20.1 nivṛtte hayamedhe tu gate cādarśanaṃ hare /