Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 5, 6, 2.1 ātapan kṣayati nīcā dāsavyādhī niṣṭapan /
AVP, 5, 6, 3.1 ātaptā pitṝn vidma dasyūn niṣṭaptā vayam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 2.0 gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo 'gner vas tejiṣṭhena tejasā niṣṭapāmīti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 2, 5, 53.0 dvīpini me niṣṭapat //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 4.0 darvīṃ niṣṭapya saṃmṛjya punar niṣṭapya nidadhāti //
BhārGS, 1, 3, 4.0 darvīṃ niṣṭapya saṃmṛjya punar niṣṭapya nidadhāti //
BhārGS, 3, 2, 1.0 ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena vā pūrṇāhutiṃ juhoti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 2.1 athaitāni niṣṭapati niṣṭaptaṃ rakṣo niṣṭapto 'ghaśaṃsa iti //
BhārŚS, 1, 12, 2.1 athaitāni niṣṭapati niṣṭaptaṃ rakṣo niṣṭapto 'ghaśaṃsa iti //
BhārŚS, 1, 12, 2.1 athaitāni niṣṭapati niṣṭaptaṃ rakṣo niṣṭapto 'ghaśaṃsa iti //
BhārŚS, 1, 18, 12.1 urvantarikṣam anvihīty abhipravrajyāhavanīye niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 25.0 darvīṃ niṣṭapya saṃmṛjya punarniṣṭapya nidadhāti //
HirGS, 1, 1, 25.0 darvīṃ niṣṭapya saṃmṛjya punarniṣṭapya nidadhāti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
Jaiminīyabrāhmaṇa
JB, 1, 39, 10.0 atha sruvaṃ ca srucaṃ cādāya niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 8, 5, 53.1 yad agnihotrahavaṇīṃ niṣṭapaty aśāntas tena /
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
Pañcaviṃśabrāhmaṇa
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 9.7 tasminn upavyuṣam araṇī niṣṭapet /
TB, 2, 1, 3, 5.7 niṣṭapati /
TB, 2, 1, 4, 8.3 niṣṭapati svagākṛtyai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
Vaitānasūtra
VaitS, 2, 3, 6.1 sruksruvaṃ prakṣālitaṃ pratapati niṣṭaptam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 7.2 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
VSM, 1, 7.2 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
VSM, 1, 30.2 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
VSM, 1, 30.2 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
VSM, 1, 30.5 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
VSM, 1, 30.5 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 2, 14.1 āyuḥ prāṇam iti sarvataḥ sruvam agneṣ ṭvā tejiṣṭhasya tejasā niṣṭapāmīti saṃmārgaṃ niṣṭapati //
VārŚS, 1, 3, 2, 14.1 āyuḥ prāṇam iti sarvataḥ sruvam agneṣ ṭvā tejiṣṭhasya tejasā niṣṭapāmīti saṃmārgaṃ niṣṭapati //
VārŚS, 1, 4, 1, 17.1 upavyuṣam araṇī niṣṭapati //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 3, 1, 4.2 tam pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 3, 1, 4.2 tam pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
Ṛgveda
ṚV, 2, 23, 11.1 anānudo vṛṣabho jagmir āhavaṃ niṣṭaptā śatrum pṛtanāsu sāsahiḥ /
Buddhacarita
BCar, 14, 12.2 āropyante ruvanto 'nye niṣṭaptastambhamāyasam //
Mahābhārata
MBh, 1, 217, 5.1 dagdhaikadeśā bahavo niṣṭaptāśca tathāpare /
MBh, 6, 7, 31.2 jāyante mānavāstatra niṣṭaptakanakaprabhāḥ //
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 13, 27, 37.1 yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam /
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
Rāmāyaṇa
Rām, Ay, 9, 36.1 jātyena ca suvarṇena suniṣṭaptena sundari /
Rām, Ay, 50, 17.1 taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam /
Daśakumāracarita
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
Matsyapurāṇa
MPur, 160, 20.1 jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 2.2 saṃsāratāpanistapto martyas tattāpabheṣajam //
Ānandakanda
ĀK, 1, 2, 134.1 niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive /