Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 15.1 samantapañcakakṣetre nihatāste mahārathāḥ /
BhāMañj, 1, 144.1 nihatya viśvakarmāṇaṃ bhavane somarakṣiṇām /
BhāMañj, 1, 856.2 pare 'hni saṃhatāḥ paurā nihataṃ dadṛśurbakam //
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 5, 295.1 drakṣyasi kṣatriye kṣipraṃ nihatārikulastriyaḥ /
BhāMañj, 5, 400.1 mayāpi nihatā daityā jāto 'hamapi kaśyapāt /
BhāMañj, 5, 621.1 aśūrāste purā sarve nihatāḥ kṣatriyāstvayā /
BhāMañj, 6, 210.1 uttaraṃ nihataṃ dṛṣṭvā śaṅkhastasyānujaḥ krudhā /
BhāMañj, 6, 233.1 nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām /
BhāMañj, 6, 249.1 haiḍambabāṇanihatā vīrāstasya padānugāḥ /
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 303.1 nihate kuñjarānīke bhīmena bhayadāyinā /
BhāMañj, 6, 369.2 mahodaraṃ maṇḍitakaṃ sunābhaṃ ca nihatya tān //
BhāMañj, 6, 388.1 tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ /
BhāMañj, 7, 34.1 sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
BhāMañj, 7, 66.1 nighnanrukmarathaścedimatsyapāñcālasṛñjayān /
BhāMañj, 7, 77.1 vidrute kauravabale nihateṣvabhimāniṣu /
BhāMañj, 7, 112.1 anujau nihatau dṛṣṭvā śakuniḥ kopakampitaḥ /
BhāMañj, 7, 228.2 dhruvaṃ sa nihataḥ pāpairvīro rājīvalocanaḥ //
BhāMañj, 7, 291.2 ayodhe pātitā mohāttamevaitya nihanti yā //
BhāMañj, 7, 299.1 kāmboje nihate vīre bhajyamāne balārṇave /
BhāMañj, 7, 368.1 ghaṭotkacena nihate rākṣase jambhavikrame /
BhāMañj, 7, 403.2 nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣaye //
BhāMañj, 7, 503.1 nihatyālambiṣaṃ vīraṃ pravarāṇāṃ prahāriṇām /
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 7, 553.2 ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ //
BhāMañj, 7, 567.2 rathādrathamabhiplutya nijaghānāśu muṣṭinā //
BhāMañj, 7, 584.1 nighnantaṃ kauravacamūṃ svayaṃ yudhi yudhiṣṭhiram /
BhāMañj, 7, 693.1 haiḍimbe nihate rājā śokatapto yudhiṣṭhiraḥ /
BhāMañj, 7, 721.1 putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate /
BhāMañj, 7, 727.1 nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ /
BhāMañj, 7, 733.3 karoṣi kaluṣaṃ karma nihate 'pi priye sute //
BhāMañj, 7, 750.3 vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ //
BhāMañj, 8, 52.1 adya śakraḥ sutaṃ dṛṣṭvā mayā nihatamarjunam /
BhāMañj, 8, 146.1 tadarthamasi kopāndho nihantuṃ kiṃ svid agrajam /
BhāMañj, 8, 156.1 avamānena nihato gururbhavati sarvathā /
BhāMañj, 8, 156.2 bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi //
BhāMañj, 8, 200.1 vaikartanena nihate brahmāstre śākramarjunaḥ /
BhāMañj, 8, 207.1 bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ /
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
BhāMañj, 9, 61.1 atha niḥśeṣite sainye śrānto nihatavāhanaḥ /
BhāMañj, 9, 63.1 dhṛṣṭadyumnasya vacasā māṃ nihantuṃ samudyate /
BhāMañj, 10, 78.1 māyayā nihatā daityā māyāvadhyā hi māyinaḥ /
BhāMañj, 11, 46.1 tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase /
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //
BhāMañj, 12, 70.2 bhāntyete droṇanihatā bhraṣṭā vidyādharā iva //
BhāMañj, 13, 4.1 diṣṭyā virājase rājankuśalī nihatāhitaḥ /
BhāMañj, 13, 11.1 aiśvaryalubdhairasmābhirnihataḥ sa sahodaraḥ /
BhāMañj, 13, 178.2 nihatārātiputrāṇāṃ putravatpaśya kanyakāḥ //
BhāMañj, 13, 348.1 kākaṃ nihatamālokya nṛpametyābravīnmuniḥ /
BhāMañj, 13, 349.1 sa tairme nihataḥ kākaḥ prāha yo māṃ bhava dvitam /
BhāMañj, 13, 368.2 nihataḥ svajanasyāgre kṣatriyaḥ śayane yathā //
BhāMañj, 13, 559.1 vilokya nihataṃ putraṃ samabhyetyātha pūtanā /
BhāMañj, 13, 1024.2 bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam //
BhāMañj, 13, 1222.2 mlāpitaṃ rājyalubdhena sa eva nihato bhavān //
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
BhāMañj, 13, 1793.2 nihataṃ tvādṛśaṃ putraṃ yā śrutvāpi na dīryate //
BhāMañj, 14, 73.2 atarkeṇaiva nihatā rājñā yogamayaiḥ śaraiḥ //
BhāMañj, 14, 97.2 nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ //
BhāMañj, 14, 160.1 avadhye sarvabhūtānāṃ putreṇa nihate 'rjune /
BhāMañj, 14, 162.1 atha citrāṅgadābhyetya putreṇa nihataṃ patim /
BhāMañj, 14, 164.2 tvāṃ prāptaṃ nayanānandaṃ paśyāmi nihataṃ kṣitau //
BhāMañj, 16, 21.1 aniruddhe ca śaineye nihate paśyato hareḥ /