Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Ratnadīpikā
Skandapurāṇa
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Rasaratnasamuccayabodhinī

Arthaśāstra
ArthaŚ, 2, 5, 3.1 tasyoparyubhayatoniṣedhaṃ sapragrīvam aiṣṭakaṃ bhāṇḍavāhinīparikṣiptaṃ kośagṛhaṃ kārayet prāsādaṃ vā //
Mahābhārata
MBh, 1, 23, 1.7 sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam //
MBh, 1, 25, 30.2 sāgarāmbuparikṣiptān bhrājamānān mahādrumān /
MBh, 1, 57, 20.3 mālyadāmaparikṣiptā vidhivat kriyate 'pi ca /
MBh, 1, 57, 20.6 mahārājatavāsobhiḥ parikṣipya dhvajottamam /
MBh, 1, 64, 11.2 latāgṛhaparikṣiptān manasaḥ prītivardhanān /
MBh, 1, 124, 13.1 muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam /
MBh, 1, 126, 25.2 sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata //
MBh, 1, 180, 7.2 agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ //
MBh, 2, 3, 33.6 prākāreṇa parikṣiptāṃ ratnajālavibhūṣitām //
MBh, 2, 72, 16.2 dharmapāśaparikṣiptān aśaktān iva vikrame //
MBh, 3, 157, 38.1 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam /
MBh, 3, 157, 57.2 prāhiṇod bhīmasenāya parikṣipya mahābalaḥ //
MBh, 3, 264, 68.1 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā /
MBh, 5, 60, 9.2 didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ //
MBh, 5, 141, 29.2 āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana //
MBh, 6, 57, 14.1 tau tu tatra pitāputrau parikṣiptau ratharṣabhau /
MBh, 7, 19, 58.2 dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ //
MBh, 7, 25, 38.2 niścakrāma tataḥ sarvān paricikṣepa pārthivān //
MBh, 7, 25, 53.2 paricikṣepa tānnāgaḥ sa ripūn savyadakṣiṇam //
MBh, 7, 153, 7.2 paricikṣepa bībhatsuḥ sarvataḥ prakṣipañ śarān //
MBh, 7, 172, 63.1 akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim /
MBh, 8, 24, 26.2 mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān //
MBh, 9, 10, 44.1 hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva /
MBh, 9, 22, 83.1 koṣṭakīkṛtya cāpyenaṃ parikṣipya ca sarvaśaḥ /
MBh, 9, 54, 12.2 gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam //
MBh, 11, 5, 9.2 nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam //
MBh, 11, 18, 23.2 mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya //
MBh, 11, 19, 2.2 nīlameghaparikṣiptaḥ śaradīva divākaraḥ //
MBh, 12, 270, 26.1 jvālāmālāparikṣipto vaihāyasacarastathā /
MBh, 12, 314, 19.1 pāvakena parikṣipto dīpyatā tasya cāśramaḥ /
MBh, 12, 314, 26.1 atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam /
MBh, 13, 20, 37.2 muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ /
MBh, 13, 110, 53.1 haṃsamālāparikṣiptaṃ nāgavīthīsamākulam /
MBh, 15, 46, 17.2 samantataḥ parikṣiptā mātā me 'bhūd davāgninā //
Rāmāyaṇa
Rām, Ay, 27, 2.2 praṇayāc cābhimānāc ca paricikṣepa rāghavam //
Rām, Ay, 29, 24.3 parikṣipasi daṇḍena yāvat tāvad avāpsyasi //
Rām, Ay, 66, 30.2 kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ //
Rām, Ār, 1, 2.1 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam /
Rām, Ār, 1, 6.1 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā /
Rām, Ār, 10, 20.2 kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam //
Rām, Ār, 29, 15.1 kālapāśaparikṣiptā bhavanti puruṣā hi ye /
Rām, Ār, 36, 25.1 śarajālaparikṣiptām agnijvālāsamāvṛtām /
Rām, Ār, 45, 25.2 sāgareṇa parikṣiptā niviṣṭā girimūrdhani //
Rām, Ār, 46, 11.1 prākāreṇa parikṣiptā pāṇḍureṇa virājitā /
Rām, Ār, 53, 19.1 parikṣiptā samudreṇa laṅkeyaṃ śatayojanā /
Rām, Ār, 66, 1.2 bāhupāśaparikṣiptau kabandho vākyam abravīt //
Rām, Ki, 32, 14.1 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam /
Rām, Su, 7, 4.2 parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ //
Rām, Su, 25, 11.2 sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā /
Rām, Su, 28, 31.2 sāgareṇa parikṣipte gupte vasati jānakī //
Rām, Su, 41, 12.2 parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ //
Rām, Su, 43, 3.1 hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ /
Rām, Su, 56, 73.2 parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ //
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 55, 7.2 parikṣipya ca bāhubhyāṃ khādan viparidhāvati /
Rām, Yu, 58, 19.1 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ /
Rām, Yu, 58, 45.1 hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām /
Rām, Yu, 64, 3.1 hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam /
Rām, Yu, 81, 4.1 ekaṃ rāmaṃ parikṣipya samare hantum arhatha /
Rām, Yu, 109, 22.2 kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham //
Rām, Yu, 109, 24.2 ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam //
Saundarānanda
SaundĀ, 1, 31.2 tadāśramamahīprāntaṃ paricikṣepa vāriṇā //
SaundĀ, 1, 33.1 asmin dhārāparikṣipte nemicihnitalakṣaṇe /
SaundĀ, 1, 43.2 harmyamālāparikṣiptaṃ kukṣiṃ himagireriva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 22.1 kandharāyāṃ parikṣipya nyasyāntar vāmatarjanīm /
AHS, Cikitsitasthāna, 8, 4.1 sakthnoḥ śirodharāyāṃ ca parikṣiptam ṛju sthitam /
AHS, Utt., 28, 14.1 vātapittāt parikṣepī parikṣipya gudaṃ gatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 104.2 khātaśālaparikṣiptaṃ vasiṣṭhāya nyavedayan //
BKŚS, 16, 8.2 ālavālaparikṣiptamūlam udyānam āsadam //
BKŚS, 20, 63.1 yena cāntaḥpurārakṣaparikṣiptena līlayā /
BKŚS, 20, 238.1 bandhūkacūtakāstambaiḥ parikṣiptoṭajāṅgaṇaiḥ /
BKŚS, 20, 424.1 bhrāntakuntaparikṣiptaṃ na śarīram adṛśyata /
Daśakumāracarita
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
DKCar, 2, 1, 69.1 kṣaṇena cādrākṣīttadapisainyamanyena samantato 'bhimukhamabhidhāvatā balanikāyena parikṣiptam //
DKCar, 2, 4, 94.0 tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam //
Divyāvadāna
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Kātyāyanasmṛti
KātySmṛ, 1, 811.2 caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet //
Kūrmapurāṇa
KūPur, 1, 42, 11.2 vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ //
Liṅgapurāṇa
LiPur, 1, 53, 22.1 dvīpasyārdhe parikṣiptaḥ parvato mānasottaraḥ /
Matsyapurāṇa
MPur, 43, 18.2 saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā //
MPur, 119, 3.1 jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam /
MPur, 123, 16.1 dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ /
MPur, 162, 16.2 parikṣipanto muditāstrāsayāmāsurojasā //
MPur, 172, 18.2 timiraughaparikṣiptā na rejuśca diśo daśa //
MPur, 174, 49.2 dvijarājaparikṣiptaṃ devarājavirājitam //
Suśrutasaṃhitā
Su, Sū., 18, 40.1 pittaje raktaje vāpi sakṛdeva parikṣipet /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Rasamañjarī
RMañj, 3, 11.2 ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //
Rasaratnasamuccaya
RRS, 9, 45.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RRS, 9, 76.2 svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /
Rasaratnākara
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
Rasendracūḍāmaṇi
RCūM, 5, 15.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RCūM, 13, 12.1 vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /
Rasādhyāya
RAdhy, 1, 378.2 sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //
Ratnadīpikā
Ratnadīpikā, 1, 37.1 kṣārāmlair lepayed vajraṃ raudre caiva parikṣipet /
Skandapurāṇa
SkPur, 8, 31.2 jvālāmālāparikṣiptam arcibhirupaśobhitam //
Tantrāloka
TĀ, 8, 316.2 otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ //
Ānandakanda
ĀK, 1, 20, 68.2 prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ //
Bhāvaprakāśa
BhPr, 7, 3, 184.2 taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //