Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Materia medica, healing rituals, against diseases
Show parallels Show headlines
Use dependency labeler
Chapter id: 11746
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yā babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ / (1.1) Par.?
asiknīḥ kṛṣṇā oṣadhīḥ sarvā acchāvadāmasi // (1.2) Par.?
trāyantām imaṃ puruṣaṃ yakṣmād deveṣitād adhi / (2.1) Par.?
yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva // (2.2) Par.?
āpo agraṃ divyā oṣadhayaḥ / (3.1) Par.?
tās te yakṣmam enasyam aṅgādaṅgād anīnaśan // (3.2) Par.?
prastṛṇatī stambinīr ekaśuṅgāḥ pratanvatīr oṣadhīr ā vadāmi / (4.1) Par.?
aṃśumatīḥ kāṇḍinīr yā viśākhā hvayāmi te vīrudho vaiśvadevīr ugrāḥ puruṣajīvanīḥ // (4.2) Par.?
yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam / (5.1) Par.?
tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam // (5.2) Par.?
jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham / (6.1) Par.?
arundhatīm unnayantīṃ puṣpām madhumatīm iha huve 'smā ariṣṭatātaye // (6.2) Par.?
ihā yantu pracetaso medinīr vacaso mama / (7.1) Par.?
yathemaṃ pārayāmasi puruṣaṃ duritād adhi // (7.2) Par.?
agner ghāso apāṃ garbho yā rohanti punarṇavāḥ / (8.1) Par.?
dhruvāḥ sahasranāmnīr bheṣajīḥ santv ābhṛtāḥ // (8.2) Par.?
avakolbā udakātmāna oṣadhayaḥ / (9.1) Par.?
vyṛṣantu duritaṃ tīkṣṇaśṛṅgyaḥ // (9.2) Par.?
unmuñcantīr vivaruṇā ugrā yā viṣadūṣaṇīḥ / (10.1) Par.?
atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ // (10.2) Par.?
apakrītāḥ sahīyasīr vīrudho yā abhiṣṭutāḥ / (11.1) Par.?
trāyantām asmin grāme gām aśvaṃ puruṣaṃ paśum // (11.2) Par.?
madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva / (12.1) Par.?
madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam // (12.2) Par.?
yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ / (13.1) Par.?
tā mā sahasraparṇyo mṛtyor muñcantv aṃhasaḥ // (13.2) Par.?
vaiyāghro maṇir vīrudhāṃ trāyamāṇo 'bhiśastipāḥ / (14.1) Par.?
amīvāḥ sarvā rakṣāṃsy apa hantv adhi dūram asmat // (14.2) Par.?
siṃhasyeva stanathoḥ saṃ vijante 'gner iva vijante ābhṛtābhyaḥ / (15.1) Par.?
gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ // (15.2) Par.?
mumucānā oṣadhayo 'gner vaiśvānarād adhi / (16.1) Par.?
bhūmiṃ saṃtanvatīr ita yāsāṃ rājā vanaspatiḥ // (16.2) Par.?
yā rohanty āṅgirasīḥ parvateṣu sameṣu ca / (17.1) Par.?
tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde // (17.2) Par.?
yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā / (18.1) Par.?
ajñātā jānīmaś ca yā yāsu vidma ca saṃbhṛtam // (18.2) Par.?
sarvāḥ samagrā oṣadhīr bodhantu vacaso mama / (19.1) Par.?
yathemaṃ pārayāmasi puruṣam duritād adhi // (19.2) Par.?
aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ / (20.1) Par.?
vrīhir yavaś ca bheṣajau divasputrāv amartyau // (20.2) Par.?
ujjihīdhve stanayaty abhikrandaty oṣadhīḥ / (21.1) Par.?
yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati // (21.2) Par.?
tasyāmṛtasyemaṃ balaṃ puruṣaṃ pāyayāmasi / (22.1) Par.?
atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ // (22.2) Par.?
varāho veda vīrudhaṃ nakulo veda bheṣajīm / (23.1) Par.?
sarpā gandharvā yā vidus tā asmā avase huve // (23.2) Par.?
yāḥ suparṇā āṅgirasīr divyā yā raghaṭo viduḥ / (24.1) Par.?
vayāṃsi haṃsā yā vidur yāś ca sarve patatriṇaḥ / (24.2) Par.?
mṛgā yā vidur oṣadhīs tā asmā avase huve // (24.3) Par.?
yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yāvatīnām ajāvayaḥ / (25.1) Par.?
tāvatīs tubhyam oṣadhīḥ śarma yacchantv ābhṛtāḥ // (25.2) Par.?
yāvatīṣu manuṣyā bheṣajaṃ bhiṣajo viduḥ / (26.1) Par.?
tāvatīr viśvabheṣajīr ā bharāmi tvām abhi // (26.2) Par.?
puṣpavatīḥ prasūmatīḥ phalinīr aphalā uta / (27.1) Par.?
saṃmātara iva duhrām asmā ariṣṭatātaye // (27.2) Par.?
ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta / (28.1) Par.?
atho yamasya paḍvīśād viśvasmād devakilbiṣāt // (28.2) Par.?
Duration=0.69441914558411 secs.