Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 31.1 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
ViPur, 1, 8, 30.1 vibhāvarī śrīr divaso devaś cakragadādharaḥ /
ViPur, 1, 9, 65.2 evaṃ saṃstūyamānas tu bhagavāñchaṅkhacakradhṛk /
ViPur, 1, 9, 66.1 taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 87.1 rūpeṇānyena devānāṃ madhye cakragadādharaḥ /
ViPur, 1, 9, 110.1 tato devā mudā yuktāḥ śaṅkhacakragadādharam /
ViPur, 1, 12, 45.1 śaṅkhacakragadāśārṅgavarāsidharam acyutam /
ViPur, 1, 13, 45.1 haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ /
ViPur, 1, 13, 46.1 viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām /
ViPur, 1, 15, 153.2 yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam //
ViPur, 1, 19, 19.1 tato bhagavatā tasya rakṣārthaṃ cakram uttamam /
ViPur, 1, 22, 69.2 cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam //
ViPur, 2, 8, 3.2 yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam //
ViPur, 2, 8, 6.3 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale //
ViPur, 2, 8, 10.2 maitreya bhagavān bhānurjyotiṣāṃ cakrasaṃyutaḥ //
ViPur, 2, 8, 27.1 kulālacakraparyanto bhramanneṣa divākaraḥ /
ViPur, 2, 8, 32.1 kulālacakraparyanto yathā śīghraṃ pravartate /
ViPur, 2, 8, 35.1 kulālacakramadhyastho yathā mandaṃ prasarpati /
ViPur, 2, 8, 39.1 adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
ViPur, 2, 8, 40.1 kulālacakranābhistu yathā tatraiva vartate /
ViPur, 2, 9, 2.2 bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat //
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 2, 12, 27.1 tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai /
ViPur, 2, 12, 28.1 alātacakravadyānti vātacakreritāni tu /
ViPur, 2, 12, 28.1 alātacakravadyānti vātacakreritāni tu /
ViPur, 3, 2, 11.1 tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
ViPur, 3, 17, 35.3 śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim //
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 24, 144.1 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ /
ViPur, 4, 24, 145.1 yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ /
ViPur, 5, 3, 10.2 jñāto 'si devadeveśa śaṅkhacakragadādharam /
ViPur, 5, 5, 20.1 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
ViPur, 5, 9, 19.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
ViPur, 5, 10, 33.2 sukhinastvakhile loke yathā vai cakracāriṇaḥ //
ViPur, 5, 11, 8.2 nādāpūritadikcakrairdhārāsāram apātyata //
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 5, 17, 29.2 cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni //
ViPur, 5, 18, 31.1 eṣa kṛṣṇarathasyoccaiścakrareṇurnirīkṣyatām /
ViPur, 5, 18, 39.2 caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam //
ViPur, 5, 21, 1.4 mohāya yaducakrasya vitatāna sa vaiṣṇavīm //
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 23, 37.1 mayā saṃsāracakre 'smin bhramatā bhagavansadā /
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 29, 17.1 tāṃścicheda hariḥ pāśānkṣiptvā cakraṃ sudarśanam /
ViPur, 5, 29, 18.2 cakradhārāgninirdagdhāṃścakāra śalabhāniva //
ViPur, 5, 29, 21.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā //
ViPur, 5, 29, 21.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā //
ViPur, 5, 30, 59.1 śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ /
ViPur, 5, 30, 60.2 cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ //
ViPur, 5, 30, 65.2 jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam //
ViPur, 5, 30, 66.2 vajracakradharau dṛṣṭvā devarājajanārdanau //
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 33, 35.2 jagrāha daityacakrārirhariścakraṃ sudarśanam //
ViPur, 5, 33, 35.2 jagrāha daityacakrārirhariścakraṃ sudarśanam //
ViPur, 5, 33, 36.1 muñcato bāṇanāśāya taccakraṃ madhuvidviṣaḥ /
ViPur, 5, 33, 46.3 tvadvākyagauravādetanmayā cakraṃ nivartitam //
ViPur, 5, 34, 6.2 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ //
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 5, 34, 20.2 gadācakranipātaiśca sūdayāmāsa tadbalam //
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
ViPur, 5, 34, 24.2 ityuccārya vimuktena cakreṇāsau vidāritaḥ /
ViPur, 5, 34, 36.2 cakramutsṛṣṭamakṣeṣu krīḍāsaktena līlayā //
ViPur, 5, 34, 37.2 kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam //
ViPur, 5, 34, 38.1 cakrapratāpavidhvastā kṛtyā māheśvarī tadā /
ViPur, 5, 34, 39.2 viṣṇucakrapratihataprabhāvā munisattama //
ViPur, 5, 34, 40.2 samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau //
ViPur, 5, 34, 43.2 dadāha taddhareścakraṃ sakalāmeva tāṃ purīm //
ViPur, 5, 34, 44.2 taccakraṃ prasphuraddīpti viṣṇorabhyāyayau karam //
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
ViPur, 6, 7, 85.1 śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam /
ViPur, 6, 7, 87.1 tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ /