Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 1, 13.0 cakṣur evāsya taj jāyate //
JB, 1, 1, 14.0 cakṣur ma etad ajanīty eva tad vidyāt //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 14, 3.0 atha srucam abhimṛśati hṛdayaṃ pretir manaḥ saṃtatiś cakṣur ānatiḥ śrotram upanatir vāg āgatiḥ //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 66, 7.0 dvau stomau prātassavanaṃ vahato yathā cakṣuś ca prāṇaś ca tathā tat //
JB, 1, 99, 1.0 teṣāṃ prāṇam eva gāyatryāvṛñjata cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 99, 10.0 prāṇaṃ gāyatryā samairayac cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 102, 10.0 cakṣur vai triṣṭup //
JB, 1, 102, 12.0 cakṣuṣī eva tad dadhāti //
JB, 1, 102, 13.0 tasmād yukte iva cakṣuṣī //
JB, 1, 102, 15.0 cakṣur vai jyotiḥ //
JB, 1, 102, 16.0 cakṣuṣy eva tat pratitiṣṭhati //
JB, 1, 133, 7.0 svar dṛśaṃ prati vipaśyec cakṣuṣo 'pravarhāya //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 167, 16.0 atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 249, 7.0 ya ādityaś cakṣur eva tat //
JB, 1, 253, 2.0 mana eva retasyayā samīrayati prāṇaṃ gāyatryā cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 254, 33.0 cakṣuṣī te //
JB, 1, 254, 38.0 tasmāt trivṛc cakṣuś śuklaṃ kṛṣṇaṃ kanīnikā //
JB, 1, 254, 42.0 tasmān nānāvīrye cakṣuṣī //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 260, 10.0 cakṣur vai triṣṭup //
JB, 1, 260, 12.0 cakṣuṣī eva tad dadhāti //
JB, 1, 260, 13.0 tasmād yukte iva cakṣuṣī //
JB, 1, 261, 17.0 mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 268, 3.0 cakṣur vai triṣṭup //
JB, 1, 268, 5.0 yan niyunakti tasmān niyuktam iva cakṣuḥ //
JB, 1, 268, 7.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva cakṣur apakrāmati //
JB, 1, 269, 6.0 cakṣus triṣṭup //
JB, 1, 269, 11.0 cakṣuṣā darśanīyaṃ cādarśanīyaṃ ca vijānāti //
JB, 1, 269, 19.0 cakṣus triṣṭup //
JB, 1, 270, 3.0 triṣṭubhi prastutāyāṃ yasya kāmayeta tasya cakṣuṣā cakṣur dhyāyet //
JB, 1, 270, 3.0 triṣṭubhi prastutāyāṃ yasya kāmayeta tasya cakṣuṣā cakṣur dhyāyet //
JB, 1, 270, 17.0 cakṣur vai manuṣyadhūḥ //
JB, 1, 270, 19.0 triṣṭubhi prastutāyāṃ cakṣuṣādityaṃ saṃdadhyāt //
JB, 1, 270, 20.0 tad antarā yajamānasya cakṣur avayātayet //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 314, 9.0 cakṣur bhūtvā sarvaṃ vyapaśyat //
JB, 1, 317, 8.0 cakṣur vai triṣṭup //
JB, 1, 317, 11.0 tad idaṃ cakṣuḥ //
JB, 1, 324, 8.0 traiṣṭubham idaṃ cakṣuś śuklaṃ kṛṣṇaṃ puruṣaḥ //