Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 7, 4.21 sūyavasād bhagavatī hi bhūyā iti paridadhyāt //
ĀśvŚS, 4, 9, 6.0 methyor upanihitayoḥ pari tvā girvaṇo gira iti paridadhyāt //
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 4, 15, 11.1 punar utsṛpyottamayottamasthānena paridadhyād antareṇa dvārye sthūṇe anabhyāhatam āśrāvayann ivāśrāvayann iva //
ĀśvŚS, 7, 1, 12.0 ahna uttame śastre paridhānīyāyā uttame vacana uttamaṃ caturakṣaraṃ dvir uktvā praṇuyāt //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //