Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 4, 11.1 praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ /
Rām, Ay, 22, 16.1 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī /
Rām, Ay, 27, 24.1 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām /
Rām, Ay, 31, 17.1 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ay, 34, 19.1 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt /
Rām, Ay, 37, 26.2 pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam //
Rām, Ay, 46, 26.1 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca /
Rām, Ay, 66, 4.1 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam /
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 81, 4.2 pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ //
Rām, Ay, 81, 6.2 kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje //
Rām, Ay, 94, 1.1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ /
Rām, Ay, 95, 45.2 paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ //
Rām, Ay, 95, 46.1 sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan /
Rām, Ay, 96, 20.1 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā /
Rām, Ay, 97, 15.2 bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt //
Rām, Ay, 111, 1.2 paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm //
Rām, Ār, 4, 1.2 tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān /
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Ār, 14, 25.1 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā /
Rām, Ār, 29, 35.2 babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje //
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 40, 4.2 pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt //
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 63, 19.2 gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ //
Rām, Ki, 5, 13.3 hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam //
Rām, Ki, 12, 12.1 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam /
Rām, Ki, 15, 6.1 taṃ tu tārā pariṣvajya snehād darśitasauhṛdā /
Rām, Ki, 16, 9.1 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī /
Rām, Ki, 20, 2.1 sā samāsādya bhartāraṃ paryaṣvajata bhāminī /
Rām, Ki, 23, 3.2 śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase //
Rām, Ki, 37, 18.2 premṇā ca bahumānācca rāghavaḥ pariṣasvaje //
Rām, Ki, 37, 19.1 pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt /
Rām, Ki, 65, 15.1 sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ /
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Su, 8, 34.1 kācid vīṇāṃ pariṣvajya prasuptā saṃprakāśate /
Rām, Su, 8, 36.2 cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī //
Rām, Su, 8, 37.1 kācid aṃśaṃ pariṣvajya suptā kamalalocanā /
Rām, Su, 8, 45.1 ātodyāni vicitrāṇi pariṣvajya varastriyaḥ /
Rām, Su, 20, 37.2 pariṣvajya daśagrīvam idaṃ vacanam abravīt //
Rām, Yu, 13, 7.1 iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam /
Rām, Yu, 23, 23.1 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu /
Rām, Yu, 24, 31.2 samāgamya pariṣvaktā tasyorasi mahorasaḥ //
Rām, Yu, 25, 17.2 pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam //
Rām, Yu, 36, 41.1 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje /
Rām, Yu, 40, 20.1 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam /
Rām, Yu, 40, 55.2 pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame //
Rām, Yu, 40, 59.1 pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān /
Rām, Yu, 50, 7.3 utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje //
Rām, Yu, 55, 19.2 ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje //
Rām, Yu, 70, 13.1 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ /
Rām, Yu, 79, 6.1 upaveśya tam utsaṅge pariṣvajyāvapīḍitam /
Rām, Yu, 79, 10.1 sa taṃ bhrātaram āśvāsya pariṣvajya ca rāghavaḥ /
Rām, Yu, 89, 27.1 abravīcca pariṣvajya saumitriṃ rāghavastadā /
Rām, Yu, 98, 8.1 bahumānāt pariṣvajya kācid enaṃ ruroda ha /
Rām, Yu, 100, 6.2 rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje //
Rām, Yu, 100, 7.1 pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ /
Rām, Yu, 107, 15.1 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam /
Rām, Yu, 107, 26.2 lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha //
Rām, Yu, 115, 32.2 aṅke bharatam āropya muditaḥ pariṣasvaje //
Rām, Utt, 11, 3.2 abhigamya daśagrīvaṃ pariṣvajyedam abravīt //
Rām, Utt, 17, 13.2 pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha //
Rām, Utt, 34, 40.2 bhrātṛtvam upasaṃpannau pariṣvajya parasparam //
Rām, Utt, 37, 1.2 pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt //
Rām, Utt, 37, 4.2 paryaṣvajata dharmātmā nirantaram urogatam //
Rām, Utt, 39, 17.2 utthāya ca pariṣvajya vākyam etad uvāca ha //
Rām, Utt, 39, 23.1 sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ /
Rām, Utt, 43, 17.1 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ /
Rām, Utt, 63, 9.1 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt /
Rām, Utt, 74, 2.2 pariṣvajya tato rāmo vākyam etad uvāca ha //