Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 233.12 parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat /
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 117, 3.5 tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit /
MBh, 1, 132, 12.1 yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ /
MBh, 2, 5, 11.2 balābalaṃ tathā samyak caturdaśa parīkṣase //
MBh, 2, 5, 78.2 parīkṣya vartase samyag apriyeṣu priyeṣu ca //
MBh, 2, 35, 16.1 na hi kaścid ihāsmābhiḥ subālo 'pyaparīkṣitaḥ /
MBh, 2, 45, 5.1 na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam /
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 2, 55, 5.1 so 'yaṃ matto 'kṣadevena madhuvanna parīkṣate /
MBh, 3, 29, 29.2 kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā //
MBh, 3, 74, 3.1 parīkṣito me bahuśo bāhuko nalaśaṅkayā /
MBh, 3, 127, 13.1 idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho /
MBh, 3, 154, 4.1 parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca /
MBh, 4, 21, 67.2 iti sma taṃ parīkṣante gandharveṇa hataṃ tadā //
MBh, 5, 26, 18.1 so 'haṃ na paśyāmi parīkṣamāṇaḥ kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 39, 33.2 parīkṣeta kulaṃ rājan bhojanācchādanena ca //
MBh, 6, 72, 9.1 nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam /
MBh, 6, 72, 9.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 7, 89, 6.1 nāgeṣvaśveṣu bahuśo ratheṣu ca parīkṣitam /
MBh, 7, 89, 6.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 7, 89, 21.1 bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ /
MBh, 9, 5, 23.2 yatra mitram amitraṃ vā parīkṣante budhā janāḥ //
MBh, 12, 56, 41.2 parīkṣyāste mahārāja sve pare caiva sarvadā //
MBh, 12, 69, 8.2 puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān //
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 84, 13.2 sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ //
MBh, 12, 84, 16.1 ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān /
MBh, 12, 84, 17.2 ahāryair avyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ //
MBh, 12, 84, 20.1 parīkṣitaguṇānnityaṃ prauḍhabhāvān dhuraṃdharān /
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 86, 18.2 asākṣikam anāthaṃ vā parīkṣyaṃ tad viśeṣataḥ //
MBh, 12, 92, 46.2 sarvā buddhīḥ parīkṣethāstāpasāśramiṇām api //
MBh, 12, 105, 38.2 anantyaṃ taṃ sukhaṃ matvā śriyam anyaḥ parīkṣate //
MBh, 12, 107, 10.2 nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ //
MBh, 12, 112, 63.1 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum /
MBh, 12, 112, 63.2 parīkṣya jñāpayan hyarthānna paścāt paritapyate //
MBh, 12, 112, 77.1 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca /
MBh, 12, 118, 4.1 nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati /
MBh, 12, 136, 174.1 ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām /
MBh, 12, 138, 43.2 viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset //
MBh, 12, 192, 86.2 parīkṣyatāṃ yathā syāva nāvām iha vigarhitau //
MBh, 12, 205, 18.1 tasmāt samyak parīkṣeta doṣān ajñānasaṃbhavān /
MBh, 12, 205, 24.1 doṣāṇām evamādīnāṃ parīkṣya gurulāghavam /
MBh, 12, 206, 20.2 parīkṣya saṃcared vidvān yathāvacchāstracakṣuṣā //
MBh, 12, 208, 22.2 tat parīkṣyānuvarteta yat pravṛttyanuvartakam //
MBh, 12, 221, 94.2 tad adya sarvaṃ parikīrtitaṃ mayā parīkṣya tattvaṃ parigantum arhasi //
MBh, 12, 258, 1.2 kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā /
MBh, 12, 276, 35.1 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu /
MBh, 12, 308, 172.1 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā /
MBh, 12, 314, 43.2 parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ //
MBh, 13, 1, 52.2 doṣo naiva parīkṣyo me na hyatrādhikṛtā vayam //
MBh, 13, 23, 5.2 na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ /
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 37, 7.2 tasmānnityaṃ parīkṣeta puruṣān praṇidhāya vai //
MBh, 13, 57, 6.3 parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata //
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 90, 2.2 brāhmaṇānna parīkṣeta kṣatriyo dānadharmavit /
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 90, 18.2 ye tvatastān pravakṣyāmi parīkṣasveha tān dvijān //
MBh, 13, 90, 33.1 tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān /
MBh, 13, 90, 46.2 dūrād eva parīkṣeta brāhmaṇān vedapāragān /
MBh, 14, 71, 5.2 medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye //
MBh, 14, 93, 38.3 parīkṣitaśca bahudhā saktūn ādadmi te tataḥ //
MBh, 15, 9, 15.2 parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca //
MBh, 17, 3, 18.1 purā dvaitavane cāsi mayā putra parīkṣitaḥ /
MBh, 18, 3, 31.1 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati /
MBh, 18, 3, 32.2 śvarūpadhāriṇā putra punastvaṃ me parīkṣitaḥ //