Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata

Aitareyabrāhmaṇa
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
Chāndogyopaniṣad
ChU, 5, 1, 8.2 sā saṃvatsaraṃ proṣya paryetyovāca /
ChU, 5, 1, 9.2 tat saṃvatsaraṃ proṣya paryetyovāca /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.2 tat saṃvatsaraṃ proṣya paryetyovāca /
Gopathabrāhmaṇa
GB, 1, 2, 15, 23.0 yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte //
Jaiminīyabrāhmaṇa
JB, 1, 151, 3.0 tau ha yantau strī paryetyovāca putrasya vai tyasyā upatapati tyasyai me cikitsatam iti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 345, 22.0 trir apasalī mārjālīyaṃ paryāyanti //
Kāṭhakasaṃhitā
KS, 7, 15, 31.0 yat saṃvatsare paryete 'gnim ādhatte //
KS, 13, 3, 70.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃvatsare paryete //
KS, 13, 7, 20.0 prājāpatyaṃ sarvarūpaṃ daśamam ālabheta saṃvatsare paryete //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 47.1 vihāraṃ triṣataṃ paryāyanti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 5.1 athāsaṃsparśayant srucau paryetya /
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
Mahābhārata
MBh, 1, 212, 1.341 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca /
MBh, 12, 148, 17.2 brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām //
MBh, 12, 259, 14.1 yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ /
MBh, 14, 83, 1.2 sa tu vājī samudrāntāṃ paryetya pṛthivīm imām /