Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 6.2 praṇipatyābruvaṃścainam āsīnaṃ viśvarūpiṇam //
MBh, 1, 157, 2.2 praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā //
MBh, 1, 162, 18.25 praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ //
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā mā śoca iti bhārata /
MBh, 1, 215, 11.61 praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata /
MBh, 2, 16, 30.15 etacchrutvā muner vākyaṃ śirasā praṇipatya ca /
MBh, 3, 39, 25.2 śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca /
MBh, 3, 40, 56.1 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca /
MBh, 3, 104, 12.2 praṇipatya mahābāhuḥ putrārthaṃ samayācata //
MBh, 3, 147, 21.1 praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt /
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 153, 30.3 vinayenānatāḥ sarve praṇipetuś ca bhārata //
MBh, 3, 162, 8.1 dhanaṃjayaśca tejasvī praṇipatya puraṃdaram /
MBh, 3, 164, 17.1 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 238, 27.2 aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca /
MBh, 5, 3, 9.1 kathaṃ praṇipateccāyam iha kṛtvā paṇaṃ param /
MBh, 5, 23, 2.2 praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata //
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 55, 99.1 avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto 'rjunaḥ kāñcanacitramālī /
MBh, 6, 64, 18.1 rājāpi śibiraṃ prāyāt praṇipatya mahātmane /
MBh, 6, 115, 30.1 atha pāṇḍūn kurūṃścaiva praṇipatyāgrataḥ sthitān /
MBh, 7, 1, 15.2 svadharmaṃ nindamānāśca praṇipatya mahātmane //
MBh, 8, 63, 48.1 tad upaśrutya maghavā praṇipatya pitāmaham /
MBh, 9, 3, 45.1 praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi /
MBh, 9, 4, 44.2 sakhibhiśca suhṛdbhiśca praṇipatya ca pāṇḍavam //
MBh, 9, 43, 42.2 gaṅgayā sahitāḥ sarve praṇipetur jagatpatim //
MBh, 9, 43, 43.1 praṇipatya tataste tu vidhivad rājapuṃgava /
MBh, 9, 61, 16.1 kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca /
MBh, 12, 56, 1.2 praṇipatya hṛṣīkeśam abhivādya pitāmaham /
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 106, 5.3 pratyamitraṃ niṣevasva praṇipatya kṛtāñjaliḥ //
MBh, 12, 167, 11.1 rājadharmā tataḥ prāha praṇipatya puraṃdaram /
MBh, 12, 216, 3.1 pitāmaham upāgatya praṇipatya kṛtāñjaliḥ /
MBh, 12, 273, 47.2 idam ūcur vaco rājan praṇipatya pitāmaham //
MBh, 13, 4, 42.1 pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca /
MBh, 14, 57, 51.2 śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti //
MBh, 14, 62, 21.1 tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca /
MBh, 14, 64, 9.1 pūjayitvā dhanādhyakṣaṃ praṇipatyābhivādya ca /
MBh, 15, 29, 9.1 sahadevastu rājānaṃ praṇipatyedam abravīt /