Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 85.2 praṇipatya guruṃ paścādbhavaṃ devīṃ vināyakam //
LiPur, 1, 17, 3.3 evaṃ devāś ca ṛṣayaḥ praṇipatya pitāmaham //
LiPur, 1, 17, 47.1 samāgato mayā sārdhaṃ praṇipatya mahāmanāḥ /
LiPur, 1, 17, 48.2 praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti //
LiPur, 1, 19, 5.1 tataḥ prahṛṣṭamanasā praṇipatya maheśvaram /
LiPur, 1, 19, 8.2 praṇipatya ca viśveśaṃ prāha mandataraṃ vaśī //
LiPur, 1, 19, 10.2 praṇipatya sthitaṃ mūrdhnā kṛtāñjalipuṭaṃ smayan //
LiPur, 1, 22, 28.1 tato vismayamāpannaḥ praṇipatya muhurmuhuḥ /
LiPur, 1, 24, 141.3 rudrāvatāraṃ bhagavān praṇipatya maheśvaram //
LiPur, 1, 27, 53.2 praṇipatya ca deveśamātmanyāropayecchivam //
LiPur, 1, 29, 40.1 utthāya prāñjalirbhūtvā praṇipatya bhavāya ca /
LiPur, 1, 29, 76.2 praṇipatya guruṃ bhūmau viraktaḥ saṃnyasedyatiḥ //
LiPur, 1, 33, 13.2 vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram //
LiPur, 1, 33, 20.1 tataste munayaḥ sarve praṇipatya maheśvaram /
LiPur, 1, 36, 21.2 vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā //
LiPur, 1, 36, 68.2 jagāma bhagavān viṣṇuḥ praṇipatya mahāmunim //
LiPur, 1, 40, 64.1 upahiṃsanti cānyonyaṃ praṇipatya parasparam /
LiPur, 1, 42, 13.1 evamuktvā muniṃ prekṣya praṇipatya sthitaṃ ghṛṇī /
LiPur, 1, 62, 11.2 viśvāmitraṃ tato dṛṣṭvā praṇipatya yathāvidhi //
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 64, 80.2 evaṃ vijñāpayāṃlliṅgaṃ praṇipatya muhurmuhuḥ //
LiPur, 1, 64, 115.1 parāśaramuvācedaṃ praṇipatya sthitaṃ muniḥ /
LiPur, 1, 69, 74.1 ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ praṇipatya janārdanaḥ /
LiPur, 1, 71, 14.2 brahmāṇamabruvandaityāḥ praṇipatya jagadgurum //
LiPur, 1, 71, 59.2 prāha devo hariḥ sākṣātpraṇipatya sthitān prabhuḥ //
LiPur, 1, 71, 98.2 evaṃ stutvā mahādevaṃ daṇḍavatpraṇipatya ca /
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 166.2 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet /
LiPur, 1, 77, 72.2 punarbāhye ca daśabhiḥ sampūjya praṇipatya ca //
LiPur, 1, 79, 11.1 dṛṣṭvā devaṃ yathānyāyaṃ praṇipatya ca śaṅkaram /
LiPur, 1, 80, 54.1 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ /
LiPur, 1, 87, 3.3 prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān //
LiPur, 1, 92, 34.2 gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī //
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 1, 95, 59.2 so'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam //
LiPur, 1, 98, 5.2 praṇipatya sthitāndevānidaṃ vacanamabravīt //
LiPur, 1, 98, 194.1 jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum /
LiPur, 1, 107, 17.1 bālo'pi mātaraṃ prāha praṇipatya tapasvinīm /
LiPur, 1, 107, 62.2 kṛtāñjalipuṭo bhūtvā praṇipatya punaḥ punaḥ //
LiPur, 2, 1, 49.2 āgamya praṇipatyāgre tuṣṭāva garuḍadhvajam //
LiPur, 2, 3, 12.1 praṇipatya yathānyāyaṃ svāgatenābhyapūjayat /
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 94.1 tato raivatake kṛṣṇaṃ praṇipatya mahāmuniḥ /
LiPur, 2, 3, 98.1 praṇipatyāgratastasthau punarāha sa keśavaḥ /
LiPur, 2, 3, 99.1 tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ /
LiPur, 2, 3, 104.2 tato nanarta devarṣiḥ praṇipatya janārdanam //
LiPur, 2, 4, 17.1 devāpi bhītāstaṃ yānti praṇipatya yathāgatam /
LiPur, 2, 5, 54.1 tāvubhāvāgatau dṛṣṭvā praṇipatya yathāvidhi /
LiPur, 2, 5, 60.2 tāvubhau saha dharmātmā praṇipatya bhayārditaḥ //
LiPur, 2, 5, 65.2 praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha //
LiPur, 2, 5, 75.1 evamuktvā munirhṛṣṭaḥ praṇipatya janārdanam /
LiPur, 2, 5, 90.1 tāvubhau praṇipatyāgre kanyāṃ tāṃ śrīmatīṃ śubhām /
LiPur, 2, 5, 91.2 tasmai mālām imāṃ dehi praṇipatya yathāvidhi //
LiPur, 2, 5, 114.1 tataḥ sā kanyakā bhūyaḥ praṇipatyeṣṭadevatām /
LiPur, 2, 5, 121.2 nāradaḥ praṇipatyāgre prāha dāmodaraṃ harim //
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
LiPur, 2, 5, 150.2 muniśreṣṭhau bhayānmuktau praṇipatya janārdanam //
LiPur, 2, 6, 14.2 praṇipatya mahātmānaṃ duḥsaho munimabravīt //
LiPur, 2, 7, 4.1 śṛṇvantu vacanaṃ sarve praṇipatya janārdanam /
LiPur, 2, 7, 25.2 aitareyasya te viprāḥ praṇipatya yathātatham //
LiPur, 2, 9, 7.1 nandinaṃ praṇipatyainaṃ kathaṃ paśupatiḥ prabhuḥ /
LiPur, 2, 19, 1.2 taṃ prabhuṃ prītamanasaṃ praṇipatya vṛṣadhvajam /
LiPur, 2, 20, 13.2 pṛṣṭo'yaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ //
LiPur, 2, 28, 8.2 tasya tadvacanaṃ śrutvā praṇipatya kṛtāñjaliḥ //
LiPur, 2, 47, 1.3 śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te //