Occurrences

Carakasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Haṭhayogapradīpikā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 1, 113.2 annapānādike 'dhyāye bhūyo vakṣyāmyaśeṣataḥ //
Garuḍapurāṇa
GarPur, 1, 30, 4.1 tatastaṃ pūjayeddevaṃ maṇḍale svastikādike /
GarPur, 1, 34, 16.1 āvāhya maṇḍale tāstu pūjayetsvastikādike /
GarPur, 1, 53, 14.2 nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike /
GarPur, 1, 137, 6.1 keśavaṃ mārgaśīrṣe tu ityādau kṛttikādike /
Rājanighaṇṭu
RājNigh, Āmr, 8.2 uktā āmrādike varge śūnyacandrendusaṅkhyayā //
RājNigh, 13, 140.2 rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //
Tantrāloka
TĀ, 1, 25.2 sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ //
TĀ, 3, 209.2 tathāhi madhure gīte sparśe vā candanādike //
TĀ, 6, 215.2 kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 87.1 mahati śrūyamāṇe'pi meghabheryādike dhvanau /
Rasasaṃketakalikā
RSK, 4, 116.1 tāpādike samutpanne deyaṃ drākṣāsitādikam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 2.1 yadi śraddhā bhaved daivayogācchrāddhādike vidhau /