UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4630
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchettu rājendra karoḍīśvaram uttamam / (1.2)
Par.?
yatra vai nihatāstāta dānavāḥ sapadānugāḥ // (1.3)
Par.?
indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ / (2.1)
Par.?
teṣāṃ ye putrapautrāśca pūrvavairam
anusmaram // (2.2)
Par.?
kruddhairdevasamūhaiśca dānavā nihatā raṇe / (3.1)
Par.?
teṣāṃ śirāṃsi saṃgṛhya sarve devāḥ savāsavāḥ // (3.2)
Par.?
nikṣipya narmadātoye bandhubhāvam
anusmaram / (4.1)
Par.?
tatra snātvā surāḥ sarve sthāpayitvā umāpatim // (4.2)
Par.?
indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye / (5.1)
Par.?
hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam // (5.2)
Par.?
dānavānāṃ mahābhāga sūditā koṭiruttamā / (6.1)
Par.?
tadā prabhṛti tattīrthaṃ karoḍīti mahītale // (6.2)
Par.?
vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana / (7.1)
Par.?
aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ / (7.2)
Par.?
upoṣya śūlinaścāgre rātrau kurvīta jāgaram // (7.3)
Par.?
satkathāpāṭhasaṃyukto vedādhyayanasaṃyutaḥ / (8.1)
Par.?
prabhāte vimale prāpte pūjayet tridaśeśvaram // (8.2)
Par.?
pañcāmṛtena saṃsnāpya śrīkhaṇḍena ca guṇṭhayet / (9.1)
Par.?
śastaiḥ pallavapuṣpaiśca pūjayettu prayatnataḥ // (9.2)
Par.?
bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ / (10.1)
Par.?
yathoktena vidhānena nābhimātre jale kṣipet // (10.2)
Par.?
tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ / (11.1)
Par.?
śrāddhaṃ tatraiva viprāya kārayed vijitendriyaḥ // (11.2)
Par.?
viṣamairagrajātaiśca vedābhyasanatatparaiḥ / (12.1)
Par.?
gohiraṇyena sampūjya tāmbūlairbhojanaistathā // (12.2)
Par.?
bhūṣaṇaiḥ pādukābhiśca brāhmaṇānpāṇḍunandana / (13.1)
Par.?
bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā // (13.2)
Par.?
tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ / (14.1)
Par.?
tasya bhavati yatpuṇyaṃ tacchṛṇuṣva narādhipa // (14.2)
Par.?
yāvadasthīni tiṣṭhanti martyasya narmadājale / (15.1)
Par.?
tāvadvasati dharmātmā śivaloke sudurlabhe // (15.2)
Par.?
tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ / (16.1)
Par.?
koṭidhanapatiḥ śrīmāñjāyate rājapūjitaḥ // (16.2)
Par.?
sarvadharmasamāyukto medhāvī bījaputrakaḥ / (17.1)
Par.?
vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet // (17.2)
Par.?
punaḥ smarati tattīrthaṃ tatra gatvā nṛpottama / (18.1)
Par.?
karoḍeśvaramabhyarcya prāpnoti paramāṃ gatim // (18.2)
Par.?
indracandrayamair rudrairādityairvasubhistathā / (19.1)
Par.?
viśvedevaistathā sarvaiḥ sthāpitastridaśeśvaraḥ // (19.2)
Par.?
revāyā uttare kūle lokānāṃ hitakāmyayā / (20.1)
Par.?
mānavo bhaktisaṃyuktaḥ prāsādaṃ kārayettu yaḥ // (20.2)
Par.?
tasmiṃstīrthe naraśreṣṭha sadgatiṃ samavāpnuyāt / (21.1)
Par.?
nyāyopāttadhanenaiva dārupāṣāṇakeṣṭakaiḥ // (21.2) Par.?
brāhmaṇaḥ kṣatriyairvaiśyaiḥ śūdraiḥ strībhiśca śaktitaḥ / (22.1)
Par.?
te 'pi yānti narā loke śāṃkare surapūjite // (22.2)
Par.?
yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa / (23.1)
Par.?
tasya pāpaṃ praṇaśyeta ṣaṇmāsābhyantaraṃ ca yat // (23.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karoḍīśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ // (24.1)
Par.?
Duration=0.084423065185547 secs.